Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ 110 अभिधर्मसमुच्चयभाष्यम् .5 131G. संग्रहः दानादभिर्बोधिसत्त्वभूमिसंग्रहार्थेन, तत्रेदमुदाहरणमात्रं पारमितादिभिः / (i) गोत्रसंग्रहो दानपारमितादिगोत्रं लिङ्गतोऽनुगन्त[T. 99B] व्यम् / (ii) चित्तोत्पादसंग्रहो विशिष्टचित्तोत्पादसं [ग्रहणात् / द्विविधो हि चित्तोत्पाद:-अविशिष्टो विशिष्टश्च / तत्राविशिष्टो ऽहो वताहमनुत्तरां सम्यकसंबोधिमभिसंबुध्येयेति / विशिष्ट एवं दानपारमितां परिपूरयेयं यावत्प्रज्ञापारमितामिति / तदनेन विशिष्टेन चित्तोत्पादेन पारमितानां संग्रहो वेदितव्यः, तासां कारणभावात् / (iii) स्वपरार्थसंग्रहो यद्दानेनै [Ms. 108B] श्वयं परिगृहणात्ययं स्वार्थः, यत्पुनः परानुपकरणोपसंहारेणानुगृह्णात्ययं स्वार्थः एवमवशिष्टाभिः संग्रहो वेदितव्यः / (iv) परमार्थसंग्रहः-(a) धर्मधातुमारभ्य, तथताया दानादिसामान्यलक्ष [ण]त्वात् / (b) ज्ञानसंभारमारभ्य, सर्वज्ञताभाजनतापादनात् / (c) ज्ञानपरिग्रहमारभ्य सर्वज्ञतापरिनिष्पादनात् / (d) ज्ञानानुपरिवर्ततामारभ्य, पञ्चानां प्रज्ञापारमितानुपरिवर्तनात् / (e) ज्ञानलक्षणमारभ्य, प्रज्ञापारमितायाः सम्यग्ज्ञानस्वभावत्वात् / इत्येवं तथतासम्यग्ज्ञानस्वभावतः परमार्थो दानादिभिः संगृहीतो वेदितव्यः / एतेनोदाहरणमात्रेण शेषः संग्रहो वेदित[T. 100A]व्यः // $ 131H. विपक्षो दानादीनां यथाक्रमं मात्सर्यदौःशील्ये क्रोधकोशीद्ये विक्षेपदौःप्रज्ञे / अपि खलु यावन्तः कुशला धर्माः पारमिताभिः संगृहीतास्तेषां यो विपक्षो ज्ञेयावरणं च स तासां विपक्षो वेदितव्यः / / . 5131 I. अनुशंसः पञ्चविध फलाधिकारेणाप्रमेयो वेदितव्यः / [Ch. 750B] तद्यथा (i) यथास्वमा [Ms. 130A] मां विपक्ष प्रहाणं विसंयोग'फलम् / (ii) दृष्टे धर्मे स्वपरानुग्रहणं पुरुषकारफलम् / (iii) प्रायत्यामुत्तरात्तरविशिष्टतरतमोत्पत्तिनिष्यन्दफलम् / (iv) महाबोधिरधिपतिफलम्। (v) महाभोगता सुगतिगमनमवंराभेदसुखसौमनस्य बहुलता सत्त्वाधिप पत्यमव्याबाध्यात्म भावता महेशाख्यता च यथाक्रमं दानादीनां विपाकफलं वेदितव्यम् / / $ 131J. अन्योन्यविनिश्चयस्त्रिविधः-प्रायोगिकः, प्राभेदिकः, प्रभिद्यसांदर्शिकश्च / / 1. T. omits sifa. Ch, glaifeartaif:. 2. Ch. पन्चपारमिताना. 3. Ms. Osif for og 4. Ms. ध:. 5. Ms. मा. 6. Ms. क्षः. 7. Ms. ग:. 8. Ms. स. 9. Ms. त्मि,

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188