Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 144
________________ धर्मविनिश्चयः तथता। तदपवादाकारास्तिस्रो दृष्टयो भवन्ति-प्रज्ञप्त्यपवाददृष्टिः परिक[Ms. 105 B]ल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च / (v, vi) त एवं सर्वथा सर्वधर्मानपवदमा'नास्तस्या अपवाददष्टे: प्रतिष्ठाप[T. 102 B]नाथं कांचिदेव युक्ति परिगृह्णन्ति, येऽपि नीतार्थाः सूत्रान्ता निरभिलापधर्मताद्योतकास्तानपि सर्वान् स्वदृष्टयानुलोम्येन परिणामयन्ति / ते एव द्वे दृष्टी भवतः परिग्रहदृष्टिः परिणतिदृष्टिश्च / (vii, viii) ते पुनरेवंदृष्टयो भवन्ति - य एतामीदृशीं' दृष्टि निश्रित्य कुशलमकुशलं वा समाचरति स निरवद्य एव भवति निर्दोषः सर्वमेवास्य तत्कल्याणतां याति, पूर्वोपचिताच्चावरणात्स निःसरतीत्येवमेषां द्वे दृष्टी अनवद्यतादृष्टिनिःसरणदृष्टिश्च / (ix,x) ते चैवं स्वदृष्टावभिनिविष्टास्तद्दृष्टिविपर्ययेण स्कन्धादिधर्मव्यवस्थापकं श्रावकपिटकमवजानन्ति, ये च तामपवाददृष्टिमनधिमुक्ताः श्रावकया नीयास्तान् प्रद्विषन्ति / ते एते द्वे दृष्टी भवतोऽवज्ञादृष्टि: प्रकोपदृष्टिश्च / (xi, xii) स्वष्ट्यनुसारेण चैते यथावच्छून्यतानिमित्ताप्रणिहितानि व्यवस्थापयमाना अत[Ms. 106 A]ल्लक्षणे तल्लक्षणसंज्ञिनो विपरीतमेषां लक्षणं व्यवस्थापयन्ति, एवंचित्ताश्च भवन्ति-यस्यामीदश्यां धर्मतायामवतरन्त्यवतारयन्ति वा सर्वे तेऽप्रमेयं पुण्यं प्रसवन्तीत्येवमेते दृष्टी विपरीतदृष्टि: प्रसवदष्टिश्च / (xiii, xiv) यदा पुनस्ते तां दृष्टिमारभ्य परेरनुयुज्यन्ते तदा न किचित्स्वयमिच्छन्त्यभ्युपगन्तुम्, [T. 103 A] छलजातिभ्यां च पराननुयुञ्जन्ते / ते एते अनभ्युपगमदृष्टिः कुसतिदृष्टिश्च / (xv) ते चैवमभिमानिनो भवन्ति ---य एवं प्रतिपद्यन्ते [ते] सम्यग्बुद्धान् भगवतः पूजयन्ति सत्कुर्वन्तीत्येषां सत्कारदष्टि: / (xvi) अविपरीतधर्मताकुशलैश्च ततो दृष्टेविवेच्यमानाः [Ch. 751 C] सूपपन्नया प्रसिद्धया युक्तया प्रत्यायमाना अपि तां दष्टिं न कथंचित् परित्यजन्ति, एतदेव तथ्यं मिथ्यान्यदित्येषा दृढमूढतादष्टिः। (xvii) एतासां च यथानिर्दिष्टानां दृष्टोनां यद्वासनादौष्ठुल्यं सा मूलदृष्टिः। एत एव च सप्तदशदृष्टयो दोषोद्भावनामुखेनावशिष्टाभिः दृष्टिभिः पुननिदिश्यन्ते / तद्यथा (xviii) दृष्टावदृष्टदष्टि-निमित्तदृष्टिरित्युच्यते, अ[Ms. 106 B]भावादिनिमित्ताभिनिवेशिन एव सतः सर्वनिमित्तानभिनिवेशसंज्ञित्वात् / (xix) प्रज्ञप्त्यपवाददृष्टिः परिकल्पापवाददृष्टिस्तत्त्वापवाददृष्टिश्च, प्रयोगनिराकरणदृष्टिः, सर्वापवादिनो व्यायामनिः"सामर्थ्यसंज्ञित्वात् / (xx) परिग्रहदृष्टि: परिणतिदृष्टि 1. Ms. °वादम° for °वदमा०. 2. Ms. मिदृशां for मीदृशीं. 3. Ms.. जा. 4. Ms. ज्य. 5. T. omits अवशिष्टाभिः दृष्टिभिः. 6-6. "दृष्टावदृष्टदृष्टि" is in bottom margin of Ms, 7. Ms. adds स.

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188