Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 78
________________ लक्षणसमुच्चयः 550 (2) [As. P. 33] संग्रहलक्षणं पुनर्लोकप्रसिद्धसंग्रहानुसारेण [Ch. 718A] षद्विधं द्रष्टव्यम्। तत्पुनः कतमत् / (i) पदस्थानसंग्रहो यथा जम्बूद्वीपसंगृहीता मनुष्याः, अरण्यसंगृहीता मृगा इति लोके उच्यते तथेहापि चक्षुरादिभिः चक्षुर्विज्ञानादीनां संग्रहो वेदितव्यः। (ii) निबन्धसंग्रहो यथा रज्ज्वादिना काष्ठभारादिकस्य तथा कायेन चक्षुरादोनामिन्द्रियाणाम् / (iii) तुल्यार्थसंग्रहो यथा समानसर्वप्रयोजनानां विस्रम्भिणां मनुष्याणां परस्परं तथकालंबनप्रवृत्तानां संप्रयुक्तानामान्योन्यम् / (iv) उपादानसंग्रहो यथा स्वामिना आत्मीयतः परिग्रहीतादीनां दासादीनां तथालयविज्ञानेनात्मभावस्य / (v) अविसारसंग्रहो यथा घटेनोदकस्य तथा समाधिना तदन्येषां चित्तचैतसिकानाम् / (vi) अभिसंक्षेप[सं] ग्रहो यथा [Ms. 43A] समुद्रेण नदीनां तथा रूप[T. 43 B]स्कन्धेन चक्षुरादोनामिति / तदत्राभिसंक्षेपसंग्रहमधिकृत्य कादशविधः संग्रहो वेदितव्यः / / [I (3)] , 651. (i) परमाणुदेशे सर्वेषां देशिनामित्येकपरमाणपर्यापन्नानां रूपादीनामविनिर्भागः समानदेशत्वेन वेदितव्यः / (ii) [As. P. 34] परमाणोरूर्व सर्वेषां देशिनां मिश्रीभावः तद्यथा कलुषे पानोये अप्पृथिवीपरमाणनां परस्परम् / (iii) देशिनामेव समुदायिनामन्योन्यं समवधानं तद्यथा भित्तौ मृत्पिण्डेन मत्पिण्डान्तरस्य / (iv) सहभाव सं [प्रयोग एकात्मभावे क्षणिकानां स्कन्धादीनाम्। (v) कृत्यानुष्ठानसंप्रयोग एकस्मिन् प्रयोजने प्रयुक्तानामन्योन्यम् / (vi) संप्रतिपत्तिसंप्रयोगः [Ch. 718B] परभावेन न स्वभावेन तद्यथा चित्तं चित्तान्तरेण न संप्रयुज्यते, वेदना वेदनान्तरेणेत्यवमादि / न विरुद्धयोस्तद्यथा रागद्वेषयोः कुशलाकुशलयोर्वेत्येवमादि। न विसदशकालयोस्तद्यथा वर्तमाना. नोगतयोरतीतवर्तमानयो। न विसभागधातुभूमिकयोस्तद्यथा कामावचररूपावचरयोः प्रथमद्वितीयध्यानभूमिक [ Ms. 43B] योर्वेत्येवमादि / सर्वत्रगः संप्रतिपत्तिसंप्रयोगः वेदनादीनां षण्णां सर्वास्ववस्थास्वेषां विनान्योन्य [T.44A]मभावात् / उचितस्तदेकत्यानां च शैक्षाशैक्षाणामित्येकान्तलौकिकानां कुशलानामकुशलाव्याकृतानां च यथासंभवम् / प्राद्यतदुत्तराणामित्यपूर्वजातीयत्वेन प्रथमक्षणोत्पन्नानां द्वितीयादिक्षणोत्पन्नानां च लोकोत्तराणामनुचितत्वज्ञापनार्थम् / / 1. T & Ch. omit आदि. 2. Ms. adds स. 3. Ms. & T. have no Chapter division, Ch. III of मूलवस्तु. 4. Ms. वं. 5. Ms. वं. 6. As (G). सर्वत्रगसंप्रयोगः.

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188