Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 106
________________ सत्यविनिश्चयः 75 681 A. असंस्कृतमुत्पादव्ययस्थित्यन्यथात्वाभावात्संस्कृतविपर्ययेण / दुई। शमार्यस्यैवैकस्य प्रज्ञा चक्षुषो गोचरत्वात् / [As: P. 64] अचलं नरकादिगत्यसंचारेण स्थिरत्वात् / अनतं कामरूपारूप्यतृष्णाऽभावेन भवेष्वनम[Ms. 68 A]नात् / अमृतं मरणाश्रयस्कन्धाभावात् / अनास्रवमा स्रवाभावात् / लयनं विमुक्तिप्रीतिसुखसंनिश्रयत्वात् / द्वीपं संसारमहार्णवे स्थलभूतत्वात् / [Ch. 134 A] त्राणं तत्प्राप्ती जात्यादिसर्वोपद्रवापगमनात्। शरणं तत्कृताशयप्रयोगयोरबन्धत्वस्य पदस्थान तयाऽऽश्रयणी [य]त्वात् / परायणं परमस्यार्यत्वस्यागमनाय पदस्थानत्वादार्हत्यत्वप्राप्त्युपायालंबनत्वादित्यर्थः / [T. 68 A] अच्युतम् [अ]जातत्वेन भंसासंभवात् / निवरं सर्वेच्छाविघातसंतापाभावात् / निष्परिदाहं शोकादिसर्वपरिदाहप्रतिप्रसन्ध्या शीतलत्वात् / क्षेमं व्याधिजरामरणभयरहितार्यविहाराश्रयत्वात् / शिवं सर्वकुशलधर्माश्रयत्वात् / सौवर्णकं लोकोत्तरसुखवस्तुत्वा[त्] / स्वस्त्ययनं सुखेन प्रयोगेण तत्प्राप्तये आलंबनभवात् / प्रारोग्यं क्लेशाद्यावरणरोगरहितत्वात् / पानिज्यं सर्वविषयप्रपञ्चविक्षेपरहितत्वात् / निर्वाणं रूपादिसंज्ञापग[म]स्य शान्तसुख विहारस्यालंबनत्वात् / / ___581B. पुननिरोधसत्यमारभ्याजातादयः पर्यायाः [Ms. 68B] दुःखलक्षणविपर्ययार्थेन वेदितव्याः / दुखं हि तत्र तत्र सत्त्व निकाये प्रतिसंधिबन्धेन जायते / [Ch. 734B] तत उत्तरकालमात्मभावपरिपूर्या वर्धते / [As. p. 65] तच्च दु:खं पूर्वकर्मक्लेशावेधेन कृतम्। तच्च वर्तमानं दुःखं' कर्मक्लेशानां चान्यभवसंस्करणे पदस्थानं भवति / ततोऽव्युच्छेदयोगेन पुनर्भवस्य संतत्युत्पादो भवति / अतस्तद्विपर्ययेण दुःखनिरोध आर्यसत्यं यथाक्रममजातमभतमकृतमसमुत्पन्नं वेदितव्यम् / 681C. [T. 68B] अपि खलु निरोधसत्य'मधिकृत्य / (ii) शान्तलक्षणं 1. Ms. ज्ञ. 2... Ms. °मना for °मा". 3. For this अबन्ध, Ch. has a word which means "not false". T. has "फल". Dr. Pradhan read it as अबन्ध्य. 4. Ms. ने. 5. Ms. खा. 6. Ms. त्वा. 7. T. omits दुःखं Ch. सविपाककर्मक्लेशानां. 8. T. संस्कारस्य for संस्करणे. T. & Ch. adds here "लक्षणं चतुर्विधं वेदितव्यम् / (i) निरोषलक्षणं निःसरणहेतक्लेशविसंयोगं° This portion is necessary and is probably droped from the Ms.

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188