Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 108
________________ सत्यविनिश्चयः 5 85 B. प्रभेदशः पुनदर्शनमार्गः सत्येषु षोडशधर्मान्वयक्षान्तिज्ञानानि / तत्र दु:खे धर्मज्ञानक्षान्तिः प्रयोगमार्गे दुःखसत्याधिकारिकसूत्रादिधर्मविचारणाज्ञानं योनिशो[T. 69 B]मनस्कारसंग्रहीतमधिपतिं कृत्वा स्वसंतानिकदुःखसत्ये तत्तथताप्रत्यक्षानुभाविनी लोकोत्तरा प्रज्ञा सम्यग्दृष्टिस्वभावोत्पद्यते यया दुःखदर्शनप्रहातव्यांस्त्रधातुकानष्टाविंशतिमनुशयान् प्रजहाति। तस्मादुच्यते दुःखे धर्मज्ञानक्षान्तिरिति / तया क्षान्त्या दुःखदर्शनप्रहातव्यक्लेशप्रहाणात् परिवर्तित आश्रये तदनन्तरं येन ज्ञानेन तामाश्रयपरिवृत्ति [Ms. 70 A] प्रत्यनुभवति तद्दुःखे धर्मज्ञानमित्युच्यते / [Ch. 735 B] एतच्चोभयमाद्यं क्षान्तिज्ञानमन्वयः सर्वेषां शैक्षाशैक्षाणामार्यधर्माणाम्, ततस्तेषां समुदागमात्। अतस्तदालंब्यान्वय एष आर्यधर्माणामिति प्रत्यात्म प्रत्यक्षानुभाविन्यनास्रवा प्रज्ञा दुःखे अन्वयज्ञानक्षान्तिः / तामन्वयज्ञानक्षान्तिं येन ज्ञानेन प्रत्यनुभवति तदन्वयज्ञानमित्युच्यते / [As. P. 67] लोकोत्तरस्य हि मार्गस्य द्वयं विषयः-तथता सम्यग्ज्ञानं च। तत्र धर्मज्ञानपक्षस्य मार्गस्य तथता विषयः / अन्वयज्ञानपक्षस्य सम्यग्ज्ञानम् / अत इदमुच्यते--धर्मज्ञानक्षान्तिज्ञान ह्यावबोधः, अन्वयक्षान्तिज्ञानाहकावबोध इति / यो भगवता षष्ठोऽ[नि]मित्तविहारी पुद्गल आख्यातः स एतेषु क्षान्तिज्ञानेषु वर्तमानो वेदितव्यः, सर्वनिमित्ता[T. 70 A]नुपलंभात् / त एते क्षान्ति [ज्ञान] संगहीताः षोडश चित्तक्षणा दर्शनमार्गः, तैरदृष्टपूर्वाणामार्यसत्यानां प्रत्येकं चतुभिर्दर्शनात् / न चात्र भावस्याभत्वा प्रादुर्भावमात्रं चित्त क्षणो वेदितव्यः / किं तहि यावता ज्ञेये [Ms. 70 B] ज्ञानोत्पत्तेः परिसमाप्तिर्भवति / तद्यथा दुःखं परिज्ञेयमित्येकश्चित्तक्षणः / एवं समुदयः प्रहातव्य इत्येवमादिः / यच्चैतद्दर्शनमार्गमारभ्य विस्तरेण विपंचितं व्यवस्थानमात्रं तत्सर्व वेदितव्यम्, प्रत्यात्ममेव वेदनोयत्वात् लोकोत्तराया अवस्थायाः / / .. 685C. सर्व हि मार्गसत्यं चतुभिः प्रकाररनुगन्तव्यम् - व्यवस्थान[Ch. 735C] तो विकल्पनतोऽनुभवतः परिपूरितश्च / तत्र (i) व्यवस्थानत., यथास्वमधिगमनिष्ठाप्राप्ता श्रावकादयस्तत्पुष्ठलब्धेन ज्ञानेन परेषां प्रापणनिमित्तं नामपदव्यञ्जनकायैः मार्गसत्यं व्यवस्थापयन्ति, इत्यपि सत्येषु क्षान्तयो ज्ञानानी *त्येवमादि। (ii) विकल्पनतः, अभिसमयप्रयुक्ता लौकिकेन यथा. व्यवस्थानं विकल्पयतो यदभ्यस्य न्ति / (iii) अनुभवतः, तथाभ्यस्यन्तो यामा'. 1. T. तदुभयमन्वयः सर्वेषाम् for तदालंब्यान्वय एष Ch. is exactly like our Ms. 2. Ms. has additional त्यो. 3. Ms. has additional ल. 4. T.& Ch. add च. 5. T. & Ch. add ज्ञानेन. 6. Ms. स. . 7. Ms. माया for यामा.

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188