Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 107
________________ 76 अभिधर्मसमुच्चयभाष्यम् संस्कारदुःखतयाऽप्रशान्तलक्षणानामुपादानस्कन्धानां विसंयोगमधिकृत्य / (iii) . प्रणीतलक्षणं क्लेशदुःखविसंयोगात् स्वयं शुचिसुखस्वभावतामधिकृत्य / (iv) निःसरणलक्षणं नित्यहितस्वभावतामधिकृत्य, अपुनरावर्तनात् क्षेमत्वाच्च यथाक्रम हितं कुशल मिति शक्यत्वात् / / 582. मार्गसत्यं येन दुखं परिजानीत इत्येवमादि, सत्येष्वस्य कृत्याधिकारेण लक्षणनिर्देशो वेदितव्यः / पञ्चविधो मार्ग इति प्रभेदाधिकारेण / पञ्चप्रभेदः सपरिवारमार्गसत्याधिकाराद्वेदितव्यम् / / / 683. [Ms. 69A] तत्र संभारमार्गः [Ch. 734C] शीलादिको यस्य परिपूर्णत्वादुष्मगताद्यानुपूर्व्या सत्यदर्शनाय तदावरणप्रहाणाय च संतानस्य योग्यतां प्रतिलभत इति / यद्वा पुनरन्यदौपनिषदं कुशलमित्यविंप्रतिसारादिक वेदितव्यम् / / 684 (i) उष्मगतं प्रत्यात्म सत्येष्वालोकलब्धः समाधि: प्रज्ञा ससंयोग इति समाहितेन चित्तेन सत्याधिपतेयस्य सूत्रादिकस्य धर्मस्य मनोजल्पस्य मुखैरर्थसंप्रख्याने सति शमथश्च विपश्यना चोष्मगतमिति वेदितव्यम् / (ii) तद्वद्धिमूनिस्तदुपरि व्यवस्थाप[T. 69A]नार्थेन / (iii) क्षान्तिरे[As. p. 66] कदेशप्रविष्टानुसृतः समाधिरिति / कथमेकदेशप्रविष्टो भवति / एकान्तेन ग्राह्यभावलक्षणात् / कथमेकदेशानुसृतः ग्राहकाभावप्रतिवेधानुकूल्यावस्थानात् / (vi) लौकिकोऽग्रधर्मो यदन्तरमादितो लोकोत्तरो मार्गः / / , . 685 A. 'दर्शनमार्गो लौकिकाग्रधर्मानन्तरं निविकल्पश[Ch. 735 A]मथविपश्यनालक्षणो वैदितव्यः। समसमालंब्यालंबनज्ञानमपि तदिति तेन ग्राह्यग्राहकाभावतथताप्रतिवेधात् / प्रत्यात्ममपनीत [Ms. 69 B]सत्वसंकेतधर्मसंकेतसर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानमपि तदिति / कथं प्रत्यात्ममपनीतसत्त्वसंकेतालंबनधर्मज्ञानम / तेन स्व[सन्ताने अात्मनिमित्ताविकल्पनात / कथं प्रत्यात्ममपनीतधर्म 'धमज्ञानम / तेन स्वसंतान एव रूपादिधर्मनिमित्ताविकल्पनात् / कथं सर्वतोऽपनीतोभयसंकेतालंबनधर्मज्ञानम् / सर्वत्राविशेषणात्म10. धर्मनिमित्ताविकल्प [नादिति / / - 2. 3. 4. 5. 6. Ms. ता. Ms. सु. Ms. दू. Ms, मू. Ms.. Ms. वृ. Ch. chapter I (4) of विनिश्चय. Ms. षे. Ms. नं. Ms. न्य. 8. 9. 10.

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188