Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 124
________________ सत्यविनिश्चयः वौष्ठुल्यानि यथाक्रमं कामरूपारूप्यावचराणि वेदितव्यानि। (xxii) क्लेशावरण दौष्ठुल्मं धावकप्रत्येकबुद्धबोधि[वि] पक्षः। (xxiii) समापत्त्यावरणवौषतुल्य नवा[नुपूर्वसमापत्त्यभिनिर्हार[वि]पक्षः / (xxiv) [Ms. 85A]मावस्पोष्टमं सर्वज्ञताविपक्षः / इत्येवमेषां यथायोगं सर्वदौष्ठुल्यानां प्रतिप्रस्रब्र्धनिष्ठामार्गः / यथोक्त-"तस्य चेतोविमुक्तः पारिपूर्या प्रज्ञाविमुक्तः पारिपूर्या कायदौष्ठ्ल्यानां प्रतिप्रस्रब्धः। स्मृत्या समन्वागमहेतोरेवमस्य प्रथमं द्वारं सुदान्तं भवति सुगुप्तं सुरक्षितं सुसंवतं सुभाषितम्, यदुत चक्षुर्विज्ञेयेषु रूपेष्वेवं [T. 83B] यावन्मनो विज्ञेयेषु धर्मेष्वि"ति // $105. वज्रोपमः समाधिर्भावनामार्गस्यान्त्या प्रहाणमार्गावस्था वेदितव्या। [Ch. 742 C] स च समाधिनिरन्तरस्तत्प्रवाहस्य लौकिकेन मार्गे णान्तराखण्डनात् / दृढः सर्वावरणरच्छिद्रणात् सर्वावरणभेदितया च सारत्वात् / एकरस इति निर्विकल्पैकरसत्वात् / व्यापी सर्वज्ञेयसामान्यतथतालंबनत्वात् / एतदर्थप्रतिबिम्बनार्थ [As. p. 77] भगवतोक्तम् - तद्यथा महाशैल: पर्वतोऽखण्डोऽच्छिद्रोऽशुषिर एकघनः सुसंवृत इति // ___$106. निरन्तराश्रयपरिवृत्तिविधाऽशैक्षमार्गलाभिनः / (i) चित्ताधयपरिवृत्तिधर्मता, चित्तस्य प्रकृतिप्रभास्वरस्याशेषागन्तुकोपक्लेशा [Ms. 85 B]पगमाद्या परिवृत्तिः, तथतापरिवृत्तिरित्यर्थः / (ii) मार्गाश्रयपरिवृत्तिः पूर्वं लौकिको मार्गोऽभिसमयकाले लोकोत्तरत्वेन परिवृत्तः शैक्षश्रोच्यते सावशेषकरणीयत्वात् / यदा तु निहताशेषविपक्षो भवति धातुकवैराग्यात्तदास्य मार्गस्वभावस्याश्रयस्य परिपूर्णा परिवृत्तिर्व्यवस्थाप्यते / (iii) दौष्ठुल्याश्रयपरिवृत्तिरालय विज्ञानस्य सर्ववलेशानुशयापगमेन परिवृत्तिर्वेदितव्या / / . 107. क्षये सति, विषये वा तस्मिन्- यज्ज्ञानं क्षय ज्ञानमेतदुक्तं भवति। [T. 84 A] निरवशेष प्रक्षीणे समुदये यज्ज्ञानं तदवस्थस्य हेतुनिरोधालंबनं वा क्षयज्ञानमिति // ___$ 108. तथानुत्पादे सति विषये वा तस्मिन् यज्ज्ञानमनुत्पादज्ञानम आयत्यां सर्वस्य दुःखस्यात्यन्तमनुत्पत्तिधर्मतायां सत्यां यज्ज्ञानमन्यसत्यालंबनमिति / यद्वा दुःखसत्यानुत्पादालंबनं तदनुत्पादज्ञानमित्यर्थः / / 6109. दशाशैक्षा धर्मा अशैक्षाञ्छीलादीन् पञ्च स्कन्धानधिकृत्य / तत्र (i) अशैक्षा सम्यग्वाक्क [Ch. 743 A]न्तिाजीवा अशैक्षशीलस्कन्धः / 1. T. & Ch. 'सब्धिः . 2. T. & Ch. चर्या but. Asv (T). मार्ग. 3. Ms. शा. 4...+. Ms. यथाज्ञानं यक्ष° for our यज्ज्ञानं क्षय.

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188