Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ अभिधर्मसमुच्चयभाष्यम् विप्रतिसारोऽभिक्रमप्रतिक्रमादिष्वसंप्रज्ञानचारिणः शिक्षाव्यतिक्रमपूर्वः पश्चात्तापः / निक्षिप्तधुरता प्रमाददोषेण यथारम्भं कुशलपक्षप्रयोगान्ता निर्वाह इति / / (v) फलं यथाक्रमं स्मृत्युपस्थानानां शुचिसुखनित्यात्मविपर्यासप्रहरणम्, अशु[भ] भावना[तः], यत्किचित् वेदितमिदमत्र दुःखस्येति ज्ञानात्, आश्रयालंबनादिभेदैः प्रतिक्षणं विज्ञानस्यान्यथावगमात्, निर्व्यापारसंक्लेशव्यवदानधर्ममात्रपरीक्षणाच्चेति // पुनरेषां यथाक्रमं चतुःसत्यावतारः फलम् / (a) का[Ms. 79A]यस्मृत्युपस्थानेन दुःखसत्यमवतरति, संस्कारदुःखतालक्षणेन दौष्ठुल्येन प्रभावितत्वात् कायस्य / तथाहि तत्प्रतिपक्षभूता प्रस्रब्धिः काय एव विशेषेणोत्पद्यत इति / (b) वेदनास्मृत्युपस्थानेन समुदयसत्यमवतरति, सुखादिवेदनाधिष्ठानत्वात् संयोगादितृष्णायाः / (c) चित्तस्मृत्युपस्थानेन निरोधसत्यमवतरति, निरात्मकं विज्ञानमात्रं न [T. 78A] भविष्यतीति पश्यत आत्मोच्छेदाशङ्कामुखेन निर्वाणोत्रासाभावात् / (d) धर्मस्मृत्युपस्थानेन मार्गसत्यमवतरति, विपक्षधर्मप्रहाणाय प्रतिपक्षधर्मभावनादिति / पुनरेषां कायवेदनाचित्तधर्मविसंयोगः फलं यथाक्रम वेदितव्यम्, तद्भावनया कायादिपक्षदोष्ठुल्यापगमादिति / / . 691. (i) [Ch. 739 C] सम्यक्प्रहाणानां प्रथमस्यानुत्पन्नो' विपक्ष आलंबनम्, तेनानुत्पन्न पापकाकुशलधर्मानुत्पादाय छन्दजननात् / द्वितीयस्योत्पन्नो विपक्षः। तृतीयस्यानुत्पन्नः प्रतिपक्षः / चतुर्थस्योत्पन्न" आलंबनमिति यथासूत्रं योजयितव्यम् // . (iv) छन्दं जनयतीत्येवमादिभिः [Ms. 79 B] साश्रया वीर्यभावना परिदीपिता। अत्राश्रयश्छन्दः, तत्पूर्वकत्वादुद्योगस्य / यदा शमथादिनिमित्तमनस्कारेण निरपेक्षालंबनं केवलं प्रतिपक्षं भावयति तदा व्यायच्छत इत्युच्यते। यदा तु लयोपक्लेशे10 उत्पन्ने11 तदपकर्षणार्थं प्रसदनीयादिमनस्कारः चित्तमुन्नामयति, 1. Ms. °गद्य° for गान्ता. 2. मात्र is given just below धातु which is corrected as मात्र. 3. T. & Ch. उत्पन्नो for अनुत्पन्नो Cf. Sphuta. p. 690. 4. T. & Ch. उत्पन्न for अनुत्पन्न. 5. T. & Ch. प्रहाणाय for अनुत्पादाय. 6. T. & Ch. अनुपत्नो for उत्पन्नो. 7. Ch. & T. add प्रतिपक्ष. 8. . Ms. श. 9. T. drops निरपेक्षालंबनं. 10. Ms. श. 11. Ms. न.

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188