Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 120
________________ सत्यविनिश्चयः संनिश्रयाङ्गम्, उपस्थितस्मृतेः सर्वकुशलधर्माभिलपनात् / (b) धर्मविषयः स्वभावाङ्गम्, संबोधिलक्षणत्वात् / (c) बोयं निर्याणाङ्गम्, तेन यावद्गम्यं गमनात् / (d) प्रीतिरनुशंसाङ्गम्, तया संतानप्रीणनात् / (eg) प्रस्रन्त्रिः [Ms. 81B] समाधिरुपेक्षा चासंक्लेशाङ्गम् / तत्र प्रस्रब्ध्या न संक्लिश्यते, तया दौष्ठुल्यस्रावणात् / समाधौ न संक्लिश्यते, तत्र स्थितस्याश्रयपरिवर्तनात् / उपेक्षाऽसंक्लेशः, अभिध्यादौमनस्यापगताक्लिष्टावस्थास्वभावत्वात् / (iv) भावना स्मृतिसंबोध्यङ्ग भावयति विवेकनिश्रितमित्येवमादिरेभिः चतुभिः पवैर्यथाकर्म चतुःसत्या'लंबना बोध्यङ्गभावना परिदीपिता / तथाहि (a) दुःखं दुःखत आलंब - मानस्य तद्विवेकान्वेषणाद्दुःखालंबनं विवेकनिश्रितमित्युच्यते / (b) तृष्णालक्षणं दुःखसमुदयं दुःखसमुदयत आलंबमानस्य [T. 80B] तद्विरागान्वेषणात्तदालंबनं विरागनिश्रितम् / (c) दुःखनिरोधं दुःखनिरोधत अालंब मानस्य तत्साक्षात्करणान्वेषणात्तदालंबनं निरोधनिश्रितम् / (d) दुःखनिरोधगामिनी प्रतिपद् व्यबसर्ग इत्युच्यते, तया दुःखविसर्जनात् / तां तथा लंबमानस्य तद्भावनान्वेषणात्तदालंबनं व्यवसर्गपरिणतमित्युच्यते / (v) फलं दर्शनहेयाना [Ms. 82A] क्लेशानां प्रहाणम्, बोध्यङ्गानां दर्शनमार्गस्वभावत्वात् / / 5.96 (i) [Ch. 741A] मार्गाङ्गानामालंबनं दर्शनमार्गादुत्तर कालं सैव यथादृष्टानां सत्यानां यथाभूतता। (ii) स्वभावः सम्यग्दृष्टयादयोऽष्टौ धर्माः / तत्र (a) सम्यग्दृष्टिः परिच्छेदाङ्गम्, तया यथानुभवं तत्त्वावधारणात् / [As. p. 75] (b) सम्यक्संकल्पः परसंप्रापणाङ्गम्, तेन यथाधिगमं व्यवस्थाप्य वाक्समुत्थापनात् / (c-e) सम्यग्वाक्कन्तिाजीवाः परसंप्रत्ययाङ्गम्, तैर्यथाक्रममधिगन्तुः परैर्दृष्टयादिविशुद्धिनिश्चयनात् / तत्र सम्यग्वाचाऽधिगमानुरूपः प्रश्नव्याकरणसांकथ्यविनिश्चयेनास्य दर्शनविशुद्धिविज्ञायते / सम्यक्कर्मान्तेनाभिक्रमप्रतिक्रमादिषु संपन्नचारित्रतया शीलविशुद्धिः सम्यगा[T. 81A]जीवेन यथानुज्ञं धर्मेण चीवरादिपर्येषणादाजीवविशुद्धि रिति। (f) सम्यगव्यायामः क्लेशावरणविशोधनाङ्गम, तेनाशेष संयोजनप्रहाणात् / (g) सम्यक्स्मृतिरुप 1. T. आर्यसत्य. 2. Ms. inserts न. 3. Ms. inserts न. 4. Ms. inserts न. 5. Ms. तथता for तां तथा. 6. T. omits दर्शनमार्ग. 7. T. & Ch add विज्ञायते. 8. T. & Ch. ib. . 9. T. शेष for अशेष.

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188