Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 46
________________ लक्षणसमुच्चयः वेदनादिसाधारणत्वात / तस्माद्रूपस्यैव विपर्यये [Ms. 16A]णेत्युच्यते / अभावलक्षणवचनेन [Ch. 702C]वेदनादीनामरूपिणां पर्युदासः / न हि तेऽभावलक्षणा इति / (v-viii) यो निरोधो न च विसंयोग इत्यनुशयासमुद्धातात्। विपर्ययाद्विसंयोगः // द्वयमिदं प्रहातव्यम्-क्लेशाश्च तदाश्रयभूतं च वस्तु' वेदितम् / तत्पुनर्वेदितं द्विविधम्-वैकारिकमवैकारिकं च, सुखदुःखमदुःखासुखं च यथाक्रमम् / तत्र क्लेशप्रहाणात् . प्रतिसंख्यानिरोधव्यवस्थानम् / द्विविधवेदितप्रहाणाद्यथाक्रममानिञ्ज्यस्य संज्ञावेदयितनिरोधस्य च व्यवस्थानम् / तत्र क्लेशप्रहाणं तत्प[T. 15A]क्षदौष्ठुल्यापगमादाश्रयपरिवृत्तिः, वेदितप्रहाणं तत्प्रतिपक्षभूतायाः समापत्तेरावरणापगमादाश्रयपरिवतिः। अत एव द्वितोये ध्याने दुःखनिरोधस्यासंस्कृता[व्य]वस्थानम्, वैकारिकस्य वेदितस्याशेषमप्रहाणात् / / $ 11. रूपस्कन्धेन दशरूपिणो धातवः संग्रहीताः, धर्मधातुना स एव, मन आयतनेन सप्त विज्ञानधातव इत्येवं सर्वधर्मास्त्रयो भवन्ति / 5 12.2 एवं व्यवस्थापितेषु स्कन्धधात्वायतनेष्वानुषंगिकमेतद्वय त्पाद्यते॥ ___ (i). चक्षुःश्रोत्रघ्राणानां प्रत्येकं द्वित्वे सति कथं धा[Ms. 16 B] तूनां नैकविंशतित्वम् / यद्यपि चैषां द्वित्वं न तु धात्वन्तरत्वम्, लक्षणसाधर्म्यणोभयोश्चक्षुर्लक्षणत्वात्, कृत्यसाधयेणोभयोश्चक्षुर्विज्ञानकृत्यत्वात् / एवं श्रोत्रघ्राणयोर्योज्यम् / द्वयोर्द्वयोस्तु निवृत्ति राश्रयशोभार्थम् / एवं सुविभक्तसमोभयपार्श्व आश्रय: शोभनो नान्यथा / / (ii) [Ch. 703 A] किमेकैकमेव चक्षुनिश्रित्य चक्षुविज्ञानमुत्पद्यते नित्यमाहोस्विद्वे. अपि। द्वे अपीत्युच्यते, स्पष्टग्रहणात् / यथा द्वयोश्चक्षुषोरुन्मिषितयोः रूपग्रहणं स्पष्टं भवति न तथैकस्मिन्नेवेति / तद्यथा एकस्मिन्नपवरके द्वयोः प्रदीपयोरेकं प्रभाप्रतानं स्पष्टतरं द्वौ प्रदोपौ [T. 15 B] निश्रित्य वर्त्तते / तद्वदत्रापि नयो द्रष्टव्यः / / (iii). एककेनेन्द्रियद्वारेण विचित्र विषयप्रत्युपस्थाने तत्प्रकारेषु कि क्रमेण विज्ञानान्युत्पद्यन्ते आहोस्तिद्युगपदेकम् / युगपदेकमेव विचित्राकारं विज्ञानं वेदितव्यम् / जिह्वासंप्राप्ते कवडे जिह्वाकायविज्ञानयोनित्यं युगपदुत्पत्ति।. दितव्या / 1. T. & Ch. omit. वस्तु. 2. T. Chapter II. 3. Ms. वृत्ति for वृत्ति. ___4. Ms. adds two illegible syllables. 5. T. and Ch. कवडींकाराहारे.

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188