Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 69
________________ अभिधर्मसमुच्चयभाष्यम् समनन्तरप्रत्ययः। यथा चित्तमेवं चैतसिका अपि वेदितव्याः। (ii) सभागविसभागचित्तचैत्तोत्पत्तिसम[न]न्तरतोऽपीति कुशलाः चित्तचत्ताः कुशलानां सभागानामकुशलाव्याकृतानां च विसभागानामनन्तरोत्पन्नानां समनन्तरप्रत्ययः। एवं कुशलाव्याकृताः स्वान्यप्रकाराणां योजयितव्याः / तद्यथा कामावचरा' कामावचराणां रूपारूप्यावचरानास्रवाणां चानन्तरोत्पन्नानां [T. 35 A) समनन्तरप्रत्ययः / [Ms. 35A] एवं रूपावचरादयोऽपि पृथगपृथग्रपावचरादीनां कामावचरादीनां चा[न]न्तरोत्पन्नानामिति योजयितव्यम् / / / / 41B (2) किं खलु सर्वस्य चिन्तस्यानन्तरं सर्वं चित्तमुत्पद्यते, अहोस्विदस्ति प्रतिनियमः। अस्तीत्युच्यते। अत्रैतस्य चित्तस्यानन्तरमिदं चेदं च चित्तमुत्पद्यत इत्युच्यमाने बहु वक्तव्यं जायते / तस्मात्सामान्येन चित्तोत्पत्ती लक्षणमात्रं व्यवस्थाप्यते। तद्यथा दशभिर्बलैश्चित्तस्योत्पादो वेदितव्यः-परिचयबलेन छन्दबलेन प्रयोगबलेन समापत्ति[Ch. 714B]बलेनऽऽवेधबलेन हेतुबलेन विषयबलेन स्मृतिबलेन मनस्कार बलेन प्रतिसंधिबलेन च / (i) परिचयवलं पुनस्त्रिविधम्-मृदु मध्यमधिमात्रं च। (a) समापत्तिस्थितिव्युत्थाननिमित्तानामनुपलक्षितत्वान्मृदु / (b) उपलक्षितानां स्वपरिचित त्वान्मध्यम्। (c) सुपरिचित तोपलक्षितत्वा दधिमात्रम् / तत्र मृदुना परिचयबलेन ध्यानारूप्याणाम[नु]पूर्व्यसमापत्तिर्वेदितव्या। मध्येन व्युत्क्रान्तकसमापत्तिरेकान्तरिकयोगेन / अधिमात्रेण यथेष्टं सर्वाणि वा व्युत्क्राम्यानुलोमं प्रतिलोमं च समापत्तिर्वेदितव्या। (ii) छन्दबलेन' द्वितीयध्यान[T.35B]लाभी प्रथमं ध्यानं समापन्नो [Ms. 35 B] यद्याकांक्षति द्वितीयध्यानभूमिकं व्युत्थानचित्तमामुखीकरोत्यथ नाकांक्षति कामावचरं कुशलमनिवृताव्याकृतं वा। एवमन्यत्रापि विस्तरेण योज्यम् / (iii) प्रयोगबलेन कामावचरस्य कुशलस्यैवानन्तरं तत्प्रथमतो रूपावचरं चित्तमुत्पद्यते / अनागम्यस्य कुशलस्यानन्तरं मौलम् / मौलस्य कुशलस्यानन्तरं द्वितीयध्यानसमापन्नकमित्येवमादि विस्तरेण यावद्भवाग्रात् वेदितव्यम् / (iv) समापत्तिबलेन शुद्धकं समापन्नस्य कदाचिच्छुद्धक मेवोत्पद्यते 1. T. omits कामावचरा. 2. Ms. संस्का° for मनस्का. 3. Ms. सुपरिजित. 4. Ms. त्त. 5. ततोपलक्षि is in bottom margion of Ms. 6. Ms. adds त. 7. Ms. adds प्रतिभानेन. 8. Ch. वा. 9. Ms, adds, #.

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188