Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ 20 अभिधर्मसमुच्चयभाष्यम् कुशलोऽप्यव्याकृतोऽपि यथासंभवम्, च्युतिचित्तं स्थापयित्वा / अन्तराभवच्युतिचित्तं तु नित्यं क्लिष्टं मरणभववत् / उपपत्तिप्रतिसंधिः पुनर्नित्यमनिवृताव्याकृत एवेति वेदितव्यम् / बोधिसत्त्वानां तु प्रणिधानबलेनोपपद्यपानानां मरणचित्तादिकमेकान्तेन सर्वं कुशलं वेदितव्यम् / समाप्तः समनन्तरप्रत्ययप्रसङ्गः॥ 641C (1) (i) परिच्छिन्नविषयालंबनतः पञ्चानां विज्ञानकायानामालं. बनम्, प्रतिनियतविषयत्वात् पञ्चानां विज्ञानकायानाम् / (ii) अपरिच्छिन्नविषयालंबनतः मनोविज्ञानस्यालंबनम्, सर्वधर्मविषयत्वान्मनोविज्ञानस्य / (iii) अचित्रीकारविषयालंबनतोऽव्युत्पन्नसंज्ञानां मनोविज्ञानस्यालंबनम, नामतोऽक्ष रोकतुमशक्यत्वात् / (iv) चित्रीकारविषयालंबनतस्तद्विपर्य [या] द्वेदितव्यम् / (v) सवस्तुकविषयालंबनतो दष्टिमस्मिमानं तत्संप्रयुक्तांश्च धर्मान् स्थापयित्वा तदन्येषामा. लंबनम् / (vi) अवस्तुकविषयालंबनतः स्थापितानामालंबनम्, [Ch. 715 A.] आत्माधिष्ठानत्वात् / (vii) वस्त्वा [Ms. 37 A., T. 37 A]लंबनतोऽनास्रवालंबनान् विसभागधातुभूमिसर्वत्रगाननिवारितवस्तुकांश्चातीता नागतालंबनान स्थापयित्वा तदन्येषामालंबनम् / (viii) परिकल्पालंबनतः स्थापितानामालंबनम्, स्वपरिकल्पमात्रालंबनात् / (ix) विपर्यस्तालंबनं नित्याद्याकाराणाम् ! (x) अविपर्यस्तालंबनमनित्याद्याकाराणाम्। (xi) सव्याघातालंबनमप्रहीणज्ञेयावरणानाम् / (xii) अव्याघातालंबनं प्रहीणज्ञेयावरणानामिति / / 541C (2). आलंबनप्रत्यये विनिश्चयः-लक्षणतोऽपि प्रभेदतोऽपि स्थितितोऽपि परिज्ञानतोऽपि प्रहाणतोऽप्यालबनव्यवस्थानं वेदितव्यम् / / (i). कथं लक्षणतः / योऽर्थस्तत्प्रतिभासानां चित्तचैतसिकानां धर्माणामुत्पत्तिनिमित्तम, ते चोत्पन्नास्तदर्थाभिनिवेशव्यवहारप्रत्यात्मावगमाय भवन्ति तदालंबनलक्षणम् / / (ii). कथं प्रभेदतः। (a) असदालंबनं तद्यथा विपर्यस्तानां चित्तचतसिकानामतीतानागतस्वप्नप्रतिबिंबमायाद्यालंबनं च / (b) सदालंबनं [T. 37B] तदन्येषाम् / (c) अनालंबनमालंबनं रूपं चित्तविप्रयुक्ता असंस्कृतं च / (d) सालंबनमालंबनं चित्तचैतसिका धर्माः। (e) सम्यक्त्वालंबनं तद्यथा * कुशलम् / 1. Ms. adds न. 2. त् illegible in Ms 3. Ms. appears न्ता. 4. T. & Ch, नामाक्ष° for नामतोऽक्ष. 5. Ms. स्त्व. 6. T. & Ch. omit अतीत.

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188