Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 67
________________ अभिधर्मसमुच्चयभाष्यम् द्रष्टव्या / तेषां लोकोत्तराभ्युपग'मनिष्यन्दधर्मनैमित्तिकतस्तद्वा सनाया लोकोत्तरधर्महेतुत्वं वेदितव्यम् / / 841 A (2) अपि खलु स्वभावतोऽपीत्येवमादिना षड्ढेतवो हेतुप्रत्यय इति दर्शयति / तत्र स्वभावतः प्रभेदतश्च कारणहेतोर्व्यवस्थानम् / शेषैः पदैः यथाक्रम सहभूसंप्रयुक्तसभागसर्वत्रगविपाकहेतूनां व्यवस्थानं वेदितव्यम् / (i) हेतुस्वभावमधिकृत्य कारणहेतुव्यवस्थानात्सर्वहेतवः कारणहेतावन्त. भूता वेदितव्याः / सहायादिविशेषप्रभावनार्थं तु पृथग्व्यवस्थानम् / . (ii) [Ch. 713 B] कारणहेतुप्रभेदे 4"विज्ञानसामग्रयादिकं यनिर्दिष्टमुदाहरणमात्रं तद् द्रष्टव्यम्, तया दिशाऽन्यस्यापि तज्जातीयस्याभ्यूहनार्थम् / तत्र (a) उत्पत्तिकारणं ततः कार्यस्याभूत्वा [Ms. 33B] 'प्रादुर्भावात् / (b) स्थितिकारणमुत्पन्नस्य प्रबन्धानुपच्छेदात् / (c) धृतिका-[T. 33 B]रणं पातप्रतिबन्धात् / (d) प्रकाशनकारणमावतस्याभिव्यञ्जनात् / (e) विकारकारणं तत्संतानस्यान्यथात्वापादनात् / (f) वियोगकारणं संबन्धस्य द्वैधीकरणात् / (g) परिणतिकारणं तदवयवानां देशान्तरसंचरणात। (h) संप्रत्ययकारणं तेन विपरोक्षानुमानात् / (i) संप्रत्यायनकारणं तेन सम्यनिश्चयात् / (j) प्रापणकारणं तेनाधिगमात् / (k) व्यवहारकारणं यथानामधेयं निमित्तोद्ग्रहणेनाभिनिविश्यानुव्यवहरणात् / (1) अपेक्षाकारणमन्यत्रेच्छो'त्पत्तिनिमित्तत्वात् / (m) प्राक्षेपकारणं तदन्वयावस्थान्तरपरापरभाविन आवेधकत्वात / (n) प्राभिनिर्वत्तिकारणमनन्तरभाविनो जनकत्वात् / (०)परिग्रहकारणं स्वबीजोत्पादिन उपोद्बलत्वात् / (p) आवाहनकारणं तदानुकल्येनाकर्षणात् / (q) प्रतिनियमकारणं भिन्नस्वभावतयान्योन्यफलत्वात। (r) सहकारिकारणं स्वकार्य 1. Ms. श. 2. Ms. °कतोद्धा' for °कतस्तद्वा. is indistinct due to overwriting or smudging of ink. 4.""-4.. Ch. omits विज्ञान"..हनार्थम. 5. Ms. ऋतं for त्रं तद्, 6. Ms. adds त. 7. Ms. adds त्. 8. Ms. adds न. 9. Ms. 777deg for testo. 10. Ms. afer for a fa. As (G). afro. 11. Ms. नौ जा for नो ज. 12. T. & Ch. फलोत्पादात्.

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188