Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 57
________________ 26 अभिधर्मसमुच्चयभाष्यम् लक्षणस्य सर्वकालस्य सर्वस्त्र विषयस्य ग्राहक' षष्ठेन्द्रियजम् // प्रत्ययसाम[Ms. 25 B] ग्र्या विज्ञानस्योत्पत्तिमधिकृत्य प्रज्ञप्त्यां ग्राहकोपचारो वेदितव्यः, न तु भूतार्थेन व्यापारत्वाद् धर्माणामिति / / 632 B. यत्तावदग्राहकं ग्राह्यमपि तत् चक्षुरादीनामपि मनोविज्ञानेन ग्राह्यत्वात् / ग्राहकगोचर एवेत्यवधारणं 'चैतसिकव्युदासार्थम् / / 533 A. [Ch, 708 B] श्रुतचिन्तामय तदनुधर्मप्रतिपत्तिसंगृहीतस्याबहिर्मुखत्वम्, निष्यन्दधर्महेतुकत्वात्, तद्वशेन निर्वाणाद्यालंबनतो द्रष्टव्यम् / निष्यन्दधर्मः पुनर्बुद्धादीनामधिगमान्वया देशना वेदितव्या। चत्वारो धातवो घ्राणविज्ञानधातुर्गन्धधातुजिह्वाविज्ञानधातुः रसधातुश्च / द्वे आयतने गन्धरसायतने तदन्येषामेकदेशः कामधातुसंगृहीतः / / 534A [AS. P. 21] दशानां धातूनामिति सप्तानां विज्ञानधातूनां रूपशब्दधर्मधातूनां च / चतुर्णामायतनानामिति रूपशब्दमनोधर्मायतनानाम् / / 535 A. हेतुफलोपयोगत इत्युत्पन्नत्वान्निरुद्धत्वाच्च यथाक्रमम् / संक्लेशव्यवदानकारित्रसमतिकान्तत इति प्रत्यु [T. 25 A]त्पन्नरागादिश्रद्धादिवच्चित्तसंक्लेशव्यवदानसामर्थ्याभावात् / हेतुपरिग्र [Ms. 26 A]हविनाशतो वासनां स्थापयित्वा विनष्टत्वात् / फलस्वलक्षणभावाभावतो वर्तमाने काले तदाहितवासनासद्भावात्तदाधायकद्रव्याभावाच्च / स्मरसंकल्पादीनां निमित्तत्वमालंबनमात्र" भावाद्वेदितव्यम्। सर्वेषामेकदेशो[Ch. 708 C]ऽनागतप्रत्युत्पन्नासंस्कृतवर्जः / / 635 B. हेतौ सत्यनुत्पन्नत इत्यसंस्कृताद्विशेषणार्थम्, तद्धयनुत्पन्नमपि सन्न हेतुमदिति / अलब्धस्वलक्षणतोऽनिर्वृत्तस्वभावत्वात् / हेतुफलानुपयोगतस्तबीजस्याकृतकृत्यत्वात् तस्य चानुत्पन्नत्वात् / / 5 35 C. हेतुफलोपयोगानुपयोगतः पुनरनिवर्त्यत्वादस्थितत्वाच्च / प्रतीतानागतप्रभावननिमित्तत: प्रत्युत्पन्नमधिष्ठायातीतानागतप्रज्ञप्तेः / यत्ताम- 1. As (G) स्वसामान्यलक्षणसर्वविषयग्राहकं. 2. T. adds चित्त. Ms. दासा followed by another दासा. Ch. adds प्रज्ञा. 5. Ms. भो. 6. इति is in the bottom margin of Ms. 7. Ms. °नेमात्रा° for °नमात्र. 8. T. means "हेतु has not yet perished and फल is-not) existing''. Ch. means T has perished and 44 still exists".

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188