Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

View full book text
Previous | Next

Page 63
________________ 32 अभिधर्मसमुच्चयभाष्यम् लक्षणत्रयाधिकारेणोद्वेजनार्थम् / जरामरणस्यकाङ्गकरणं विनापि जरां मरण' संभवा-[Ms. 30A.]त् / न त्वेवं जरायुजायां योनी विना नामरूपादिभिः षडायतनादीनां संभव इत्येषां पृथगङ्गीकरणं वेदितव्यम् / / $ 40 D. अङ्गप्रत्य [यत्वव्य]वस्थानं चतुरः प्रत्ययानधिकृत्य / तत्र (i) तावदविद्या संस्काराणां पूर्वोत्पन्नावासनतो हेतुप्रत्ययः, तत्परिभावितसंतानोत्पन्नानां कर्मणां पुनर्भवाभिसंस्करणसामर्थ्यात् तत्कालसमुदाचारिणी। (ii) आवेधतः समनन्तरप्रत्ययः, तदाक्षेपकविशेषेण संस्कारस्रोतानप्रवत्तेः / (iii) मनस्कारत आलंबनप्रत्ययः, मूढावस्थाया अग्रता[T. 30A]दिभिरयो . निशोमनस्कारालंबनीभावात् / (iv) सहभावतोऽधिपतिप्रत्ययः, तदाधिपत्येन तत्संप्रयुक्तायाश्चेतनाया विपरीतालंबनाभिसंस्करणात् / ... 640 E. (i) अविद्या भवे सत्त्वान् संमोहयति, तदांवत्तेः पूर्वान्तापरान्तमध्यान्तानां यथाभूतापरिज्ञानात् / यत एवं विचिकित्सति-कि वहमभूवमती [ते]ऽध्वन्याहोस्विन्नाभूवमित्येवमादि / प्रत्ययश्च [As. P. 27] भवति संस्काराणाम, तद्वशेन पुनर्भविककर्मोपचयात्' / (ii) संस्कारा गतिषु सत्त्वान विभजन्ति, कर्मवशेन सत्त्वानां गत्यन्तरगमनवैचित्र्यात् / प्रत्यया[Ms. 30 B]श्च भवन्ति विज्ञानस्य वासनायाः, आयत्या' नामरूपा भिनिर्वत्तये वी[Ch. 712]जपोषणात् / (iii) विज्ञानं 1°कर्मबन्धं धारयति, सस्कारासहितवासनासहोत्पत्तेः। प्रत्ययश्च भवति नामरूपस्य, मातुः कुक्षौ विज्ञानावक्रान्त्या नामरूपविवृद्धि गमनात् / (iv) नामरूपमात्मभावं सत्त्वान् ग्राहयति तन्निवृत्त्या सत्त्वानां निकायसभागान्तरभजनात् / नामरूपा[T. 30.B] दोनां षडायतनादिप्रत्ययभाव: पूर्वाङ्गसंनिश्रयेणोत्तराङ्गनिर्वृत्ति तो द्रष्टव्यः। (v) षडायतन 1. Ms. रां.' 2. Ms. णं. 3. Ms. °भिरिति / यो° for°भिरयो'. 4. Ms. °स्कारा° for °स्कर'. 5. Ms. भा. 6. Ms. पो. 7. T. omits कर्मोपचयात् and adds आदेः, 8. Ch. reads विज्ञानस्य, वासनाया आयत्यां... 9. T. & Ch. add आदि. 10. T. Ch. & As (8). add सत्त्वानां. 11. रा is written over स्का in Ms. 12. Ms. भा. 13. Ms. वृत्ति for वृत्ति,

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188