Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 56
________________ 5 लक्ष्मणसमुच्चयः 5 30 B. धातुकप्रतिपक्ष आर्यमार्गः / स पुनः श्रावकप्रत्येकबुद्धानां नित्यादिचतुर्विधविपर्यासप्रति-पक्षत्वादविपर्यास-1निर्विकल्पतया निर्विकल्पः / बोधिसत्त्वानां [Ms. 24 B] रूपादिसर्वधर्मप्रपञ्चप्रति -पक्षत्वान्निष्प्रपञ्चनिर्विकल्पतया निर्विकल्पः / असंस्कृतं तु सर्वविकल्पापस्थानानिर्विकल्पः / / 31 A. (i) [Ch. 707 C, AS. P. 20] प्राद्युत्पन्न प्रतिसंधिकाले / (ii) प्रबन्धोत्पन्नं तत ऊर्ध्वम् / (iii) उपचयोत्पन्नं चतुर्विधे नोपचयेन स्वप्नाहारब्रह्मचर्यसमापत्तिहेतुकेन / (iv) प्राश्रयत्वोत्पन्नमध्यात्मकमिन्द्रियम् / (v) विकारोत्पन्नं सुखादिवेदनोत्पत्तौ तदनुकूल इन्द्रियपरिणामः / (vi) परिपाको. त्पन्नं जीर्णावस्थम् / (vii) हान्युत्पन्नं सुगतेश्च्युत्वादुर्गतावुत्पद्यमानस्य / (viii) विशेषोत्पन्नं विपर्ययात् / (ix) प्रभास्वरोत्पन्नं क्रीडाप्रमोषकाणां मनःप्रदूषकाणां निर्माणरतीनां परनिमितवशवतिनां रूपारूप्यावचराणां च देवानां प्रमोदबाहुल्याद्भोगेषु विहारे च स्ववशवर्तनाद्यथायोगम् / (x) अप्रभास्वरोत्पन्नं तदन्यत् / (xi) संक्रान्त्युत्पन्नं गमनावस्थायाम् / (xii) सबीजो[T. 24 A]त्पन्नमहंतश्चरमान् स्कन्धान वर्जयित्वा / (xiii) अबीजोत्पन्न चरमाः स्कन्धाः / (xiv) प्रति. बिम्बविभुत्वनिदर्शनोत्पन्नं ज्ञेयं वस्तु सभागं वैमो[Ms. 25 A]क्षिकं ताथागतं च रूपं यथाक्रमम् / (xv) परंपरोत्पन्नं जन्मप्रवन्धे / (xvi) क्षणभङ्गोत्पन्न प्रतिक्षणं संस्काराणां लक्षणम् / (xvii) संयोगवियोगोत्पन्नं, प्रियाप्रियसंयोगवियोगावस्थायां चित्तस्य च सरागविगतरागाद्यवस्थायाम् / (xviii) अवस्थान्तरोत्पन्नं कलला[Ch. 708 A]द्यवस्थासु व्याध्याद्यवस्थासु च / (xix) च्युतोपपादोत्पन्वं सत्त्वलोकः / (xx) संवर्तविवर्तोत्पन्नं भाजनलोकः / (xxi) पूर्वकालोत्पन्न पूर्वकालभवः / (xxii) मरणकालोत्पन्न मरणकालभवः / (xxiii) अन्तरोत्पन्नमन्तराभवः / (xxiv) प्रतिसंधिकालोत्पन्नमुपपत्तिभवः / / 32 A. रूपसंस्कारस्कन्धैकदेश इतीन्द्रियलक्षणः संप्रयुक्तलक्षणश्च यथाक्रमम् / धर्मधात्वायतनैकदेशः संप्रयुक्तस्वभावः / भोक्तात्मा इष्टानिष्टानां विषयाणामुपलंभार्थेन वेदितव्यः / / (i) अप्राप्तग्राहकं चक्षुः श्रोत्रं मनश्च / (ii) प्राप्तग्राहकं तदन्यदिन्द्रियम्। (iii) स्वलक्षणस्य वर्तमानस्य प्रत्येक प्रतिनियतस्य विषयस्य ग्राहक' पञ्चेन्द्रियजम् / [T. 24 B] (iv) स्वसामान्य 1. ......"-1. T. °पक्षत्वाद्लोकोत्तरः / विपर्यास. 2. .... ""-2. T. °पक्षत्वाद्लोकोत्तरः। प्रपञ्च. 3. Ms. धा. 4. Ch. omits व्याध्याद्यवस्थासु च. 5. Ms. न्नः.. . 6. Ms. नः. __ . 7. As (G) स्वलक्षणवर्तमानप्रत्येकग्राहकं.

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188