Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute
View full book text
________________ 20 अभिधर्मसमुच्चयभाष्यम् ख्यानाद्वेदितव्यम् / एतेषां पुनः सूत्रपदानामर्थ आत्मशुचिसुखनित्यविपर्यासप्रतिपक्षण यथाक्रममनात्मता'मुपादायेत्येवमादिभिः पदैर्वेदितव्यः / / 618. [As. P. 16] कथं कति किथिभिरिति प्रश्नत्रयव्यवस्थापन लक्षणवस्तुसंमोहयोः समारोपस्य च प्रहाणार्थम् / / 6 19A. तत्र कथं [Ms. 20B] द्रव्यसदिति द्रव्यसतो लक्षणनिर्देशन तत्संमोहः प्रहीयते / सर्वाणि द्रव्यसन्तीत्यनेन वस्तुसंमोहः प्रहीयते प्रात्मद्रव्याभिनिवेशत्याजनार्थमित्यनेन समारोपः प्रहीयते / एवमन्यत्रापि योज्यम् / अभिलापनिरपेक्ष इन्द्रियगोचरस्तद्यथा रूपं वेदनेत्येवमादिकं नाम्नाऽचित्रयित्वा यस्यार्थस्य ग्रहणं भवति / [ch: 705A] तदन्यनिरपेक्षस्तद्यथार्थान्तरमनपेक्ष्य यत्र तदबुद्धिभवति / न यथा घटादिषु रूपादीनपेक्ष्य घटादिबुद्धिरि[T. 19 B]ति / / $ 20A. संक्लेशालंबनं संवृतिसत् संक्लेशवृत्त्यर्थेन / प्रात्मा संक्लेशस्य निमित्तमित्यभिनिवेशत्याजनार्थम् // 620B. विशुद्धये आलंबनं परमार्थसत् परमज्ञानगोचरार्थेन / सर्वाणि परमार्थसन्तीतिति तथताऽव्यतिरेकात्सर्वधर्माणाम् / / 621 A, येन संक्लिश्यते व्यवदायते चेति रागादिभिश्चंतसिकः श्रद्धादिभिश्चेति वेदितव्यम् / या च तत्रावस्थेति रूपचित्तचैतसिकाव Ch. 705 B] स्थासु प्रज्ञप्ताश्चित्तविप्रयुक्ताः संस्काराः। यच्च व्यवदानमित्यसंस्कृतं व्यवदानं वेदितव्यम। तच्च यथायोगम्। पुनस्त्रयोदश विधस्य विज्ञानस्य यो विषयः तज्ज्ञेयमनेन प्रशितम्। तत्पुनः (i) श्रुतमयं ज्ञानं (ii) चिन्तामयं ज्ञानं (iii) लौ[Ms. 21 A]किकभावनामयं ज्ञानं (iv) परमार्थज्ञानं (v) परचित्तज्ञानं (vi) धर्मज्ञानम् (vii) अन्वयज्ञानं (viii) दुःखज्ञानं (ix) समुदयज्ञानं (x) निरोधज्ञानं (xi) मार्गज्ञानं (xii) क्षयानुत्पादज्ञानं (xiii) महायानज्ञानं च / एतेऽन्ये च यथाक्रममधिमुक्ति ज्ञानादीनि वेदितव्यानि / तत्र परचित्तज्ञानं परात्म ज्ञानम, परात्म[T. 20 A] चित्तविषयात् / धर्मज्ञानमधरज्ञानम्, सत्येष्वा 1. Ms. आत्मसत्ता for अनात्मता. 2. Ms. ती. 3. Ms. ती. 4. T. and Ch. omit यत्र. 5. T. omits व्यवदानं. 6. T. and Ch. omit अनेन प्रदर्शितम. 7. T. and Ch. omit ऽन्ये च. 8. Ms. adds fa. 9. Ms. परमा + one illegible syllable. See As(8) P..19.

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188