Book Title: Abhi Dharm Samucchaya Bhasyam
Author(s): Nathmal Tatia
Publisher: K P Jayswal Research Institute

Previous | Next

Page 35
________________ अभिधर्मसमुच्चयभाष्यम् अप्पृथवीसंसर्गात्पिच्छलम्। विश्रामो बलमूर्जा च धातुसाम्यात् / ऊर्जा पुनर्वैशारा वेदितव्यम् / तृप्तिरुभयथा। शेषा जिघत्सादयो धातुवैषम्याद्वेदितव्याः।। $ 5F. प्राभिसाक्षेपिकं परमाणुरूपम् / प्राभ्यवकाशिकं तदेव यथोक्तं तदन्यप्रतिवारकस्प्रष्टव्यरहितम्। [Ch. 696 C] सामादानिकमविज्ञप्तिरूपम् / परिकल्पितं प्रतिबिम्बरूपम् / वैभूत्विकं विमोक्षध्यायिगोचरं यद्रूपम् / 66. वेदनास्कन्धव्यवस्थानमाश्रयतः स्वभावत आश्रयसंकलनतः संक्लेशव्यवदानतश्च / तत्र रूपाश्रयसंकलनतः कायिकोवेदनाव्यवस्थानम् / अरूप्याश्रयसंकलनतश्चैतसि कोवेदनाव्यवस्थानम् / संक्लेशतः सामिषादीनाम्, व्यवदानतो [As. P. 5] निरामिषादीनां व्यवस्थानं वेदितव्यम्। तत्तृष्णावियुक्त ति विसंयुक्ता विसंयोग्यानुकूला च वेदितव्या // 67. अव्यवहारकुशलस्याशिक्षित [Ms. 5B] भाषतया रूपे संज्ञा भवति न तु रूपमिति / तस्मादनिमित्तसंज्ञेत्युच्यते / अनिमित्तधातुसमापन्नस्य रूपादिसर्वनिमित्ता[T. 5B]पगतेऽनिमित्त निर्वाणे संज्ञाऽनिमित्तसंज्ञा। भवाग्रसमापन्न[Ch. 697 A.]स्या पटुत्वेनालंबनानिमित्तीकरणादनिमित्तसंज्ञा / परीत्तः कामधातुः निकृष्ट त्वात् / महद्गतो रूपधातुस्तत उत्कृष्टत्वात् / अप्रमाणे आकाशविज्ञानानन्त्यायतनेऽपर्यन्तत्वात् / तस्मात्तदालंबनाः संज्ञाः परीत्तादिसंज्ञा : वेदितव्याः / 58. वेदनासंज्ञावानां सर्वेषां चैतसिकानां चित्तविप्रयुक्तानां च संस्कारस्कन्धलक्षणत्वे चेतनामात्रस्येव तन्निर्दशे ग्रहणं तत्पूर्वकत्वादितरेषामिति कारणज्ञापनार्थमाह-यया कुशलत्वाय चेतयत इत्येवमादि / तत्र कुशला वक्ष्यमाणाः श्रद्धादयः। संक्लेशा रागादयः क्लेशोप[Ms. 6A]क्लेशाः। अवस्थाभेदतः चेतनाप्रेरितसंस्कारावस्थासु प्रज्ञप्ता: चित्तविप्रयुक्ताः संस्काराः / / 68A. चेतनादीनां चैतसिकानां लक्षणतः कर्मतश्च निर्देशो वेदितव्यः / तत्र (i) चेतनायाः [As. P. 6] चित्ताभिसंस्कारो मनस्कर्मेति लक्षणनिर्देशः / कुशलाकुशलाव्याकृतेषु चित्तप्रेरणकमिकेति कर्मनिर्देशः / तथाहि [T. 6A] 1. Ms. आ. 2. Ms. उज्ज. 3. Ms. °पने for °पम्. 4. Ms. स. 5, T. and Ch. add संज्ञा, 6. Ms. कृ for कृ. 7. Ms. व्या. 8. Ms. चै.

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188