Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 202
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H. नियुक्ति: [७९], भाष्यं H. वि०भा०गाथा [९४३], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक 8952 दीप अनुक्रम H तैश्चत्वारो गुण्यन्ते जाताः चतुर्विशतिः तया पञ्च गुण्यन्ते जातं विशं शतं, तेन षट् गुण्यन्ते, जातानि विशानि सप्त भङ्गकशतानि ७२०, इह च प्रथमभङ्गः पूर्वानुपूर्वीरूपःचरमभङ्गस्तु पश्चानुपूर्वीरूपस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि | सर्वसङ्ख्यया अनानुपूर्वीभङ्गकपरिमाणं, अथवेयमनानुपूर्वीभङ्गकानामानयनोपायभूता करणगाथा-"पुवाणुपुधि हेहा सम| याभेएण कुण जहाजेई । उवरिमतुल्लं पुरओ नसेज पुबक्कमो सेसे॥१॥"(वि.९४३) अस्या अपीयमक्षरगमनिका-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वी, तस्या अधस्ताद् द्वितीयादिभङ्गकान जिज्ञासुः कुरु-स्थापय एकादिपदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठः, यथा एकको द्विकस्य ज्येष्ठः, त्रिकस्यानुज्येष्ठा, चतुष्कादीनां तु ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव द्विकश्चतुष्कस्यानुज्येष्ठः पञ्चकादीनां ज्येष्ठानुज्येष्ठः, एवं सत्युपरितनाङ्कस्याधस्तात् ज्येष्ठो निक्षिप्यते तस्मिन्नलभ्यमानेऽनुज्येष्ठस्तस्मिन्नप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठ निक्षेपं कुरु, किमनियमेन, नेत्याह-'समयाभेदेन' समयः-संकेतः प्रस्तुतभङ्गरचना व्यवस्था तस्य अभेदः-अनतिक्रमः तेन समयाभेदेन निक्षेपं कुरु, समयस्य च भेदस्तदा भवति यदा तस्मिन्नेव भजनके निक्षिप्ताङ्कसदृशोऽपरोऽप्यङ्कः समापतति, तत एवम्भूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुरु, उक्तं च-"जहियम्मि उ निक्खित्ते, पुणरवि सो चेव अंकविनासो। सो होइ समयभेदो वजयवो पयत्तेणं ॥१॥"(अनु.चू.) निक्षिप्तस्य चाकस्य पुरस्तात्-अग्रतः उपरितना: तुल्यं-सदृशं यथा मवति एवं न्यसेत् , उपरितनाङ्कसदृशानेवाङ्कान् पुरतः स्थापयेदित्यर्थः, 'पुश्वक्कमो सेसे' इति यथासङ्ख्यं निक्षिप्ताङ्कस्य दि यथासम्भवं पृष्ठतः शेष-पद्धरितशेषाङ्कानाम् पृष्ठतस्तानेवोद्धरित शेषान् पूर्वक्रमेण स्थापयेत्, यः समया लघुः स प्रथम an Education wwwjainitiorary.org. ~202

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307