Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 292
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३३], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक = दीप अनुक्रम योजनीयाः। तदेवं तावद्विभाग उका, सम्पति द्वारविधिमवसरप्रातमपि विहाय व्याख्यानविधिः प्रतिपाद्यते, अथा चतुरनुयोगद्वारानधिकृत एव व्याख्यानविधिस्ततः किमर्थ प्रतिपाद्यते इति ।, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थम् , अथवा चतुरनुयोगद्वाराधिकृत एव व्याख्यान विधिः, अनुगमेऽन्तर्भावाद्, अन्तर्भावश्च व्याख्याङ्गत्वादित्यभिहितमेतत् प्रागपि, आह-यद्यसावनुगमाङ्गं ततः किमवतार्य द्वारविधेः प्राक् प्रतिपाद्यते , उच्यते, इह द्वारविधिरपि बहुवक्तव्यस्ततो मा भूदिहापि व्याख्यानविधिविपर्यय इत्यत्रैवाचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येनाचार्यों गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति, ननु यदि व्याख्यानविधिरनुगमाङ्गत्वादिहावतार्य प्रोच्यते तर्हि द्वारगाथायामप्येवं कस्मान्नोपन्यस्तः, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थ, यथा विशेषतः सूत्रव्याख्यायामाचार्यः शिष्यो वा गुणवान् अन्वेष्टव्यः, इत्यलं विस्तरेण । व्याख्यानविधि प्रतिपादयति गोणी चंदणकंधा चेडीओ सावए बहिरगोहे । टंकणओ ववहारो पडिवक्खे आयरिय-सीसे ॥१३३ ॥ __ आचार्य शिष्ययोर्योग्यायोग्यविचारे गौणी-गौस्तदुदाहरणं वक्तव्यम् , तथा चन्दनकन्था तथा चेव्या-जीर्णाभिनवश्रेष्ठिपुत्रिके, तथा श्रावकः तथा बधिरगोहा-बधिरपुरुषः तथा टंकणव्यवहारः षष्ठ उदाहरणम्, एतेषु षट्सूदाहरणेषु शिष्याचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयं, योग्यत्वं वा साक्षादभिधाय ततः प्रतिपक्षेऽयोग्यत्वमायोज्यम्, अथवा एषां षषणामुशाहरणानां मध्ये योग्यत्वायोग्यत्वयोः कमेणैकमुदाहरणमाचार्यस्य एक शिष्य स.२४ JanEduration inoornar For PiaNAParamal-Un Dil ~292

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307