Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 295
________________ आगम (४०) "आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H नियुक्ति: [१३३], भाष्य , वि०भा०गाथा [१४३८-१४३९], मूलं -गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत नियुक्ति सूत्रांक ॥१४॥ दीप अनुक्रम परमतादिभिरपि मिश्रयित्वा सम्पूर्ण विदधाति सोऽनुयोगश्रवणस्य न योग्यः, एवं कन्धीकृतस्त्रार्थों गुरुरपि नानुप्रयोगभाणस्य योग्यः, उक्तं च-"जो सीसो सुत्तत्थं चंदणकथं व परमयाईहिं । मीसेइ गलियमहवा मिक्खियमाणेण स न जोग्गोनविधी १॥ कंथीकयसुत्तस्थो, गुरूवि जोग्गोन भासियवस। अविणासियसुचत्या, सीसायरिया विणिदिहाशा" (वि.१४३८-९) गवातिअत्र 'सिक्खियमाणेण' इति सुशिक्षितोऽहं स्वयमेव नान्यं पृच्छामीति मानेन, गलितं-विस्मृतं सम्पूर्ण करोति इत्यर्थः, दृष्टान्साः शेष सुगमम् । सम्प्रति चेष्टीदृष्टान्त उच्यते-वसंतपुरे नयरे जुण्णसेद्विधूया अभिनवसेद्विधूया य, वासिं परोप्परं पीई, तहवि: गा. १३३ से जुण्णसेद्विधूयाए अस्थि वेसो, जहा-अम्हे एएहिं उपट्टियाणि, ताओ अन्नया कयाइ मजिलं गयातो, तत्थ जा सा नवगस्स सेट्ठिस्स धूया सा तिलगचोद्दसगेण अलंकारेण अलंकिया, सा आभरणाणि तडे ठवित्ता ओइन्ना, जुन्नसेटि-18 धूया ताणि गहाय पहाविता, इयरा जाणइ-खेड़े करेइ इति, तीए जुष्णसेहिधूयाए मायापिऊण सिहं, ताणि भणति-16 तुहिका अच्छाहि, नवगसेहिधूया व्हाइत्ता निययं घरं गया, पिउमाऊणं कहियं, तेहिं मग्गिते न दिति, अम्हे उबहिः। याणित्ति परिभूताई, किं आभरगाणिवि अम्हाणं नत्थि ?, रायकुळे ववहारो जातो, नथि सक्खी, तत्थ कारणिगा|| भणंति-वेडितो वाहिजंतु, वाहित्ता भणिया-जइ तुभच्चयं ता आविद्ध, ताहे सा जुण्णसेद्विधूया के हत्थे तं पाए। आविधेइ, जं पाए तं हत्थे, न याणेइ, तं च से असिलिई जायं, वाहे तेहिं नार्य, जहा-एतीए न होति, ताहे इयरी भणिया-तुम आविंध, ताए कमेण आविड़, सिलिटुं च से जाय, भणिया य-मेल्लेहि, ताहे तहेव निचं आमुचतीए परिवाडीए मुकं, ताहे सो जुण्णसेट्टी। दंडितो, जहा सो एगभवियं मरणं पत्तो एवमायरिोविजं अन्नत्य तमनहिं ॥१४॥ janEduration inooral ~295

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307