Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 302
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३६], भाष्यं H, वि०भा०गाथा [१४६८-१४७०], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक - + दीप अनुक्रम हैमवासः सन् उदकमध्ये सदुद मुहुर्मुहुः भवाम्यां वाजयनवगाहमानच सकलमपि कलुपीकरोति, वतो न स्वयं पातुं शक्रोति, नापि यूयं, तदपिछयोऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एवं क्षुद्रपृच्छाभिः कलहविकथादिभिर्वा आ-H स्मनः परेक चानुयोगबणविघातमाघते स महिषसमानः, स चैकान्तेनायोग्यः, उक्तं च-"सयमवि न पियइ महिसो नब जूहं पिबइ लोलिय उदयं । विग्गहविकहाहिं तहा अथकपुच्छाहि य कुसीसो ॥१॥"(वि.१४६८) मेषोदाहरणभावना| यथा मेषो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलमकलुषीकुर्वन् पिबति तथा यः शिष्योऽपि पद-11 मात्रमपि विनयपुरःसरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः । मसकदृष्टान्तभावनायः शिम्यो मसक इव जात्यादिकमुद्दयन् गुरोमनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः । जलौकाहटान्तभाक्ना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति तथा शिष्योऽपि योऽदुन्वन् श्रुतज्ञानमापिबति स जलुकासमानः, उकं च-"जलुगा व तम(ज)दूमितो, पियइ सुसीसोऽवि सुयनाणं । (वि.१४७०) बिडालीदृष्टान्तभावना-यथा निडाली भाजनसंस्थ क्षीरं भूमौ बिनिपात्य पिवति, तथा दुष्टस्वभावत्वात् , शिष्योऽपि यो विनयकरणादिभीततया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्याचादुत्थितेभ्यः केभ्यश्चित् स बिडालीसमानः, स चायोग्यः । तथा जाहका|तियग्विशेषस्तदुदाहरणमाक्ना-वथा जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्थाणि लेढि, तथा शिष्योऽपि पूर्वगृहीतं सूत्र-11 *मर्थ वा मतिपरिचितं कृत्वा जन्यत्कृच्छति स जाहकसमाना, सच योग्यः । सम्पति गोदृष्टान्तभावना-यथा केनापिक कौटुम्बिोन कमिंतिपर्वणि चतुश्चतुर्वेदारमामि विप्रेम्यो गौर्दता, ततस्ते परस्परं चिन्तयामासुः गया इयमेकमा + wiewsanelibrary.cret ~302

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307