Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 294
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्ति: [ १३३], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः गहाय पहावितो, सो व वंदुरापालपण नातो, तेण कूवियं-जहा आसो हीरह, ततो कुमारा रायाणो अ निग्गया, ते | देवेण इयविप्पहया काऊण घाडिया, वासुदेवो निम्मतो, भणइ-कीस मम आसरयणं ईरसि ?, एसो मम आसो तुम्भ न होइ, देवो भणइ-इमं जुज्झे पराजिणिऊण गिण्हाहि, वासुदेवेण भणियं-वाढं, किह जुज्झामो १ तुमं भूमीप अहं च रहे तो रह गेण्ह, देवो भणइ-अलं मे रहेण, एवं आसो हत्थी पडिसिद्धो, वायाजुद्धाइयाई सवाई पडिसेहेइ, तो खाई केण जुज्झेण जुज्झियवं १, देवो भणइ- अहिट्ठाणजुद्धेण, वासुदेवेण भणितं - पराजितोऽहं, नेहि आसरयणं, नाहं नीयजुद्धेण जुज्झामि ततो देवो तुट्टो समाणो भणति वरेहि वरं किं ते देमि १, वासुदेवेण भणियं -असिवोवसमणिं मेरि देहि, तेण दिना, एसा तीसे भेरीप उप्पत्ती । ताहे सा रुपडं छण्हं मासाणंते वाइजइ, तत्थ जो सहूं सुणेइ तस्स पुन्वुप्पन्ना रोगा उक्समंति, नवगावि छम्मासे न उप्पजंति, तत्थऽनया कयाइ आगंतुको वाणियगो आयातो, सो य अतीव दाहज्जरेणाभिभूतो, तं मेरीपालगं मणइ-गेण्ह तुमं सयसहस्सं मम एत्तो पलमेतं देहि, तेण लोमेण दिन्ना, तत्थऽन्ना चंदणथिग्गलिया दिन्ना, एवमन्त्रेणवि अन्नेणवि मग्गितो दिन्नं च सा सबा चंदणकंथा जाता, सा अन्नया कयाइ असिदे वासुदेवेण तालाविवा, जाव तं चैव सभं पूरेइ, तेण भणियं-जोएह मा मेरी विणासिया होज्जा, ताहे जोइया दिट्ठा कंथीकया, हा भेरी सच्चा विणासिया, तओ सो भेरीपालो ववरोवितो, अशा भेरी अट्टमभत्तेण आराहइत्ता लद्धा, अन्नो भेरीपालो कतो, सो आयरेण रक्खड़, सो पूतो। एवं वः शिष्यः सूत्रमर्थं वा परमतेन स्वकीययन्थान्तरेण वा मिश्रवित्वा कन्यां करोति अथवा विस्मृतं सूत्रमर्थं वा सुशिक्षितः स्वयमेवाहं नान्यं कञ्चित्कदाचित्किमपि पृच्छामीत्यकारेण For Pitate & Personal Use Only ~ 294~ www.jainslibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307