Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 290
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education Insem “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [१३२] भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः | रायगिहे नयरे सेणिको राया, चेल्लणा तस्स भज्जा, सा वज्रमाणसामिमपच्छिमतित्ययरं वंदित्ता वेयालियवेलाए माइमासे | नवरं पविसइ, अंतरापहे य साहू पडिमा पडिवनतो दिट्ठो, तीए रतिं सुतियाए किहवि हत्थो लंबितो, जया सीएण गहितो तथा चेतियं, हत्थो समिज्झे पवेसितो, तस्स इत्थस्स तणएण सर्व सरीरं सीएण गहियं, पच्छा ताए | भणियं - स तबस्सी किं करिस्सइ संपयं ?, पच्छा सेणिएण चिंतियं-संगारदिनतो कोई, रुहेण पभाए अभयो भणितोसिग्धमंतेडरं पलीवेहि, सेणिको गतो सामिसगासं, अभएणं हत्थिसाला पलीविया, सेणिको सामिं पुच्छर - किं चेहणा एगपत्ती अणेगपत्ती १, सामिणा भणियं एगपत्ती, ताहे मा डज्झिहित्ति तुरियं निग्गतो, अभयो य निप्फिडइ, सेणिएण भणियं-पलीवियं १, अभयो भणति आमं, सेणितो भणइ-तुमं किं न पडितो ?, भणइ अहं सामिमूले पवइस्सामि किं मम अग्गिणा १, ताहे अभएण चिंतियं मा विणस्सिहिह, पच्छा भणियं-न डज्झइ, सेणियस्स पेलणाए पुर्वि अणणुयोगो, पुच्छिए अणुयोगो, एवं विवरीयपरूवणे अणणुयोगो, जहाभावे परूविए अणुओगो, ॥ एवं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोको, नियोगोऽपि प्राक्प्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनार्थमाह कट्ठे पोत्थे चिन्ते सिरिघरिए बोंड देसिए चैव । भासग विभासए वा वित्तीकरणे य आहरणा ॥ १३२ ॥ काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् रूपकारः स्वल्पाकारमात्रं करोति, कश्चित् स्थूलावयवनिष्पतिं, कश्चित्पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिं, एवं काष्टकल्प सामायिकादिसूत्रं तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते For Pitate & Personal Use Only ~ 290~ www.jainlibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307