Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 260
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education Inter “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [ ११६ ], भाष्यं [-] वि० भा० गाथा [१२८५- १२८६ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः सम्परायान्तरं 'अथाख्यातम्' अथशब्दो यथार्थे आझ अभिविधौ याथातथ्येन अभिविधिना च यत् ख्यातं - कथितमकषायं चारित्रमिति तत् अथाख्यातं, उक्तं च-"अहसहो जाइत्थे आउनभिविहीएँ कहियमक्वायं । चरणमकसायमुदितं तमहक्खायं जहक्वायं ॥१॥” (वि. १२७९) यथाख्यातमिति द्वितीयं नाम, तस्यायमन्वर्थः - यथा सर्वस्मिन् जीवलोके ख्यातं - प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत् तद्यथाख्यातं तथा चाह- ख्यातं प्रसिद्धं सर्वस्मिन् जीवलोके, यत् कथंभूतमित्याह यच्चरित्वा - आसेव्य शोभनं विहितम् - अनुष्ठानं येषां ते सुविहिताः - सुसाधवो व्रजन्त्यजरामरं-न विद्यते जरा यत्र तदजरं न वियते प्राणी यत्र तदमरम्, अचूप्रत्ययो बाहुलकात्, अजरं च तदमरं च अजरामरंमोक्षलक्षणं स्थानं, इदं च द्विधा, तद्यथा-छास्थिकं कैथलिकं च तत्र छाद्मस्थिकमुपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थानके वा, केवलिकं सयोगिकेवलिभवं अयोगिकेवलिभवं च । इह सूक्ष्मसम्परायं यथाख्यातचारित्रं च उपशमक्षयलभ्यमतः कर्मोपशमक्रमप्रदर्शनार्थमाह अण- दंस-नपुंसि-स्थीवेय-छक्कं च पुरिसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उसमे ॥ ११६ ॥ इह उपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये त्वविरतदेशविरतप्रमत्तसंयताप्रमत्तसंयतानामन्यतम इति, उपशम श्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयतदेशविरताविरतानामन्यतमः, उक्तं च-" उवसामग सेडीए पटुवगो अप्पमत्तविरतो उ । पज्जवसाणे सो वा होइ पमत्तो अविरतो वा ॥ १ ॥ अन्ने भणति अविरयदेसपम चापमत्तविरयाणं । अन्नयरो पडिवजह दंसणसमणम्मि उ निवट्टी ॥२॥ (वि. १२८५-६ ) स चेत्यमुपशमश्रेणिमारभते - 'अण'ति 'अणरणे' त्यादि For Pitate & Personal Use Only 260~ www.janbrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307