Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 270
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१२४], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: *** प्रत सूत्रांक दीप अनुक्रम ********** नाम च यद्यस्यातीर्थकरः प्रतिपत्ता इति, अबार्थे च तन्मतेन तिम्रोऽन्यकर्तृका इमा गाथा:-"वीसमिऊण नियंठो दोहि उ समएहिं केवले सेसे। पढमं निई पयलं नामस्स इमाउ पयडीतो ॥१॥ देवगइआणुपुषी वेषियसंघयणपढमवजाई। अन्नयरं संठाणं तित्थयराहारनामं च ॥२॥ चरमे नाणावरणं पंचविहं दंसणं घरविकप्पं । पंचविहमंतराय खवाचा केवली होइ ॥३॥" एतच्च मतमसमीचीनं, चूर्णिकृतो भाष्यकृतः सर्वेषां च कर्मग्रन्थकाराणामसम्मतत्वात् , केवलं वृत्तिकृता केनाप्यभिप्रायेण लिखितमिति, सूत्रेऽप्येता गाथा: प्रवाहपतिताः, नियुकिकारकृतास्त्वेता ने भवन्ति, चूर्णी भाष्ये चाहणादिति, उत्पन्न केवलज्ञानकेवल दर्शनश्च भगवान् सर्व वस्तु जानाति ॥ तथा चाह नियुक्तिकार: संभिन्नं पासंतो लोगमलोगं च सबओ सबं । तं नथि जंन पासइ भूयं भवं भविसं च ॥१२४॥ | सम्-एकीभावेन भिन्न सम्भिन्नं, यथा वहिस्तथा मध्येऽपीत्यर्थः, अथवा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विष-18 यत्वेन दर्शनीयं, तत्र सम्भिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभावी तद्विशेषको, कालभावी हि द्रव्यस्य पर्यायौ, ता. स्ताभ्यां समन्तादिन्नं द्रव्यमिति सम्भिन्नग्रहणेन त्रितयमपि सूचितम्, एतत्पश्यन्-उपलभमानो लोक-धर्माद्याधारभूतं क्षेत्रमलोकं च-तद्विपरीत क्षेत्रम्, अनेन क्षेत्रं प्रतिपादितम् , एतावदेव चतुर्विध ज्ञेयं, नान्यदिति, किमेकया दिशा पश्यनित्याह-सर्वतः-सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टयन्नाह १ नियुक्तीनां सर्वासा चूादावमहात् न युक्तमिदं, अपकोपशमकते प्रकृते मोहमाश्रित्येति न नामविचारण्यादी, मतभेदस्तु नासं. भगति वा गाथा वृत्ती व्याख्याताः I tan Education insormations wwimwaintiorary.org ~2704

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307