Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
Jan Education Inters
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ १२९], भाष्यं [-] वि० भा० गाथा [ १३९३ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
द्विघा, तद्यथा - जीवद्रव्यस्यानुयोगोऽजीवद्रव्यस्वानुयोगच, एकैकोऽपि चतुर्धा, तद्यथा-प्रम्यतः क्षेत्रतः कालतो भावतय, उक्तं च- "दवस्स उ अणुयोगो, जीवद्दवस्स वा अजीवस्स । एक्केकंमि य एतो, हवंति दवाइया चउरो ॥ १ ॥” (वि. १३९३) तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसङ्घयप्रदेशावगाढः काठतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानानन्तदर्शनचारित्रदेशचारित्राचारित्रागुरुलघुपर्यायवान्, एष जीवद्रव्यस्य द्रव्यादिमेदाच्चतुर्द्धाऽनुयोगः, अजीवद्रव्याणि परमाण्वादीनि,, तत्राजीवद्रव्यस्य द्रव्यादिभेदाच्चतुर्द्धाऽनुयोग एवं- द्रव्यतः परमाणुरेकं द्रव्यं क्षेत्रतो एकप्रदेशावगाढः कालतो जघन्येनैकं समयं द्वौ वा उत्कर्षतस्त्वसमेया उत्सर्पिण्यवसर्पिणीर्यावत् भावतस्त्वेकरस एकवर्ण एकगन्धो द्विस्पर्श इति एतेषां स्वस्थानेऽनन्ता रसादिपर्याया एकगुणतिकादिमेदेन द्रष्टव्याः, एवं व्यणुकादीनामपि अनन्ताशुकस्कन्धावसानानां | स्वरूपं द्रष्टव्यम् । उक्तो द्रव्यस्यानुयोगः, साम्प्रतं द्रव्याणामनुयोगोऽभिधीयते, सोऽपि द्विधा - जीवद्रव्याणामजीवनव्याणां घ, एकैकोऽपि चतुर्घा, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र अनन्तानि जीवद्रव्याणि इति द्रव्यतः, जीवद्रव्याणि सर्वलोकापन्नानीति क्षेत्रतः, अनाद्यनिधनानि जीवद्रव्याणि इति कालतः, तथा अनन्तानि परमाण्वादीन्यजीवद्रव्याणि इति द्रव्यतः तानि समस्तलोकाश्रितानीति क्षेत्रतः तचत्सामग्रीवशात् तथा २ सादिपर्यवसानानि अनाद्यनिधनानि धर्मास्तिकायादिनीति वा कालतः, भावतोऽनुयोगो जीवद्रव्याणामजीवद्रव्याणां च यथा प्रज्ञापनायां, तथा च तत्र सूत्रम् - "कविद्दा णं भंते ! पजवा पक्षचा १, गोयमा ! दुविधा पनचा, तंजहा- जीवपजवा य अजीवपावा य, जीवपज्जवा णं भंते । किं संजा संबेजा भणता ?, गोषमा ! नो संखेजा नो असंखेखा अनंता, एव!
For Pitate & Personal Use Only
~276~
jainslibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307