Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 284
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३१], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम पिद्वितोय, सम्भावे कहिते मुको, भणितो य-एरिसे कजे एवं मणिजासि-एबातो मे हुँ मुक्तो स्वरचि, क्तो गातो एगस्थ केइ मिचा संघाडयं करिते पिच्छा, तत्थ भणइ-एयातो मे लहुं मोक्खो भवन, तस्ववि पिहिजो, सम्भावे कहिए मुको, गतो नगरे, तत्थ एगस्स दंडिकुलपुत्चगस्स आलीणो, सो सेवंतो अच्छा, अभया दुम्भिक्खे तस्स कुलपुचस्स अंबिखल्लिया सिद्धिल्लिया, तस्स भवाए सो भण्णति-जाहि महाजणमझातो सदावेहि बेण मुंजइ, सीपला अपाओग्गा भविस्सइ, तेण गंतुं महायणमज्झे बडेणं सहेणं भणितो-एहि एहि सीयली किर होई अंबखलिया, सो लज्जितो, घरं गएण अंबाडितो, भणितो य-एरिसे कने नीयमातूणं कपणे कहिज्जइ, अन्नया परं पलिच, तस्स भज्जाए भणितोलहुं सहावेह ठकुरंति, ततो सो तत्थ गतो सणिय सणियं आसन्नं होऊण कपणे कहेइ, जाव सो तत्थ गच्चा सणियं सणियं आसन्नं होऊण अक्सा पयट्टो ताव घरं सर्व झामियं, तत्यवि अंबाडितो, भणितो य-परिसे कजे न आगम्मइ, नवि अक्खाइज्जइ, किंतु अप्पणा चेव पाणियं वा गोमुत्तं वा आदि कार्य गोरसंपि छुल्मइ ताव जाव विझाइ, अन्नया तस्स दंडिपुत्तगरस पहाइऊण धूर्वितस्स धूमो निग्गच्छइत्ति गोमुत्तं छुढं गोमुत्ताइयं च । एवं जो अनमि कहियो अकं कहे। तो अणणुयोगो भवति, सम्म कहेजमाणे अणुयोगों' इति, द्वितीयं च वचनाननुयोगानुयोगविषयमुदाहरणं वचनानुयोगस्य गरीयस्त्वख्यापनार्थम् ॥ यदुक्तम्-'सप्तैव भवन्ति भावाननुयोगानुयोगविषयाण्युदाहरणानि तानि प्रतिपादयति सावगभजा सत्सवईए य कोंकणगदारए नउले । कमलामेला संबस्स साहसं सेणिए कोचो ॥११॥ प्रथममुदाहरणं आवकभार्या १ द्वितीयं सातपदिकः पुरुषः २ तृतीयं कोहणदारका चतुर्व नकुला ४ पञ्चमं Indon For Prath & Personal un any ~2844

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307