Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं १, नियुक्ति: [१२८], भाष्य , वि०भागाथा [१३८१-१३८६], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
मार्गःमार्ग वा मार्गः, शिवस्यान्वेषणमिति भावः, पप-"मजिज्बा सोहिंजा, जेणचा पवयणं तओमग्गो। अहवा |सिवस्स मग्गो, मग्गणमन्नेसणं पंथो ॥२॥"(वि.१३८१)इति, तथा प्रगतमभिविधिना जीवादिषु पदार्थेषुवचनं प्रावचन,प्रवच-13 नमुक्तशब्दार्थम्, उकानि पञ्च प्रवचनैकार्थिकानि, सम्पति पञ्च सूत्रैकार्थिकान्याह-'मुत्त'मित्यादि, सूचनात् सूत्र, तन्यतेऽनेन अस्मादस्मिन्निति वा तवं प्रभ्यतेऽनेन अस्मादस्मिमिति वा अर्थ इति अन्था, प्रथ्यते इति वा ग्रन्थः, पठनं पाठः पठ्यते. वा तदिति पाठः, पठ्यते-व्यक्त क्रियतेऽनेन अस्मादस्मिन्नभिधेयमिति वा पाठः, तथा शिष्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मा वा इति शास्त्रम् , एकाधिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चि दख्यापनार्थमिति ।। अथ अर्थकार्थिकानि वक्तव्यानि, तत्र अर्थों व्याख्यानमनुयोग इत्यनर्थान्तरम् , अतोऽनुयोगैकार्थिकानि विभणिपुराहअणुओगो य निओगो, भास विभासा य वत्तियं चेव । एए अणुओगस्स उ, नामा एगट्ठिया पंच ॥ १२८॥ __ सूत्रस्यार्थेन सहानुकूलं योजनमनुयोगः अथवाऽभिधेये व्यापारः सूत्रस्य योगः अनुकूलोऽनुरूपो वा योगोऽनुयोगा। यथा घटशब्देन घटस्य प्रतिपादनमिति, उक्तं च-"अनुयोजणमणुजोगो सुयस्स नियएण जमभिधेएणं । वावारो वा जोगो, जो अणुरूवोऽणुकूलो वा ॥" (वि. १३८६) तथा नियतो निश्चितो वा योगः-सम्बन्धी नियोगः, यथा घटशब्देन घटस्यैव प्रतिपादनं न पटादेरिति, तथा भाषणं भाषा व्यक्तीकरणमित्यर्थः, यथा घटनात् घटा, चेष्टावानर्थों घट इति, तथा विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति, एतान्यनुयोगस्य नामान्येकार्थिकानि पञ्च, एष गाथासमुदायार्थोऽवयवार्थे तु प्रतिद्वारं वक्ष्यति, तत्र यद्यपि
CAMERA
JanEduranon Inoernational
wwwjainitiorary.org
... अत्र अनुयोगस्य वर्णनं क्रियते
~2744

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307