Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 275
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [१२९], भाष्यं [-] वि० भा० गाथा [ १३८९ ], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः उपोद्घात- १ प्रवचनादीनामे कार्थिका भिधानप्रक्रमस्तथाप्यनुयोगस्वानुयोगादीनामेकार्धिकानां मेदोपन्यासेनान्वाख्यानमर्थगरीयस्त्वनिर्युक्तिः ख्यापनार्थम्, उकं च - " सुत्तहरा अत्थहरो अत्थहरा होइ तदुभयधरो छ ।” इत्यादि, तत्रानुयोगाख्यप्रथमद्वारस्वरूपं * व्याचिख्यासुराह ॥१३०॥ नामं ठवणा दविए, खित्ते काले वयण-भावे य । एसो अणुओगस्सा, निक्खेवो होइ सत्तविहो ॥ १२९ ॥ नामानुयोगो यस्य जीवादेरनुयोग इति नाम क्रियते, नानो वा अनुयोगो नामानुयोगो-नामव्याख्या, यदिवा नानाअनुरूपो योगो नामानुयोगः, उक्तं च- "नामस्स जोडणुयोगो, अहवा जस्साभिहाणमणुयोगो। नामेण व जो जोभ्गो जोगो नामाणुजोगो सो ॥ १ ॥” (वि. १३८९) स्थापना - अक्षनिक्षेपादिरूपा, तत्र योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरमेदोपचारात् स्थापनानुयोगः, स्थापना चासावनुयोगश्च स्थापनानुयोगः, यदिवा स्थापनाया अनुयोगो-व्याख्या स्थापनानुयोगः अथवा यः स्थापनाया अनुकूलो योगः-सम्बन्धः किमुक्कं भवति १-यस्य स्थापना स्थाप्यमाना देशकालाद्यपेक्षया युक्ता प्रतिभासते इति स स्थापनानुयोगः, उक्तं च- "ठवणाए जोऽणुयोगोऽणुयोग इति वा ठवेज्जए जं तु । जा बेह जस्स ठवणा जोग्गा ठवणाणुजोगो सो ॥ १ ॥” द्रव्यानुयोगो द्विधा-आगमतो नोआगमतच, तत्र आगमतोऽनुयोगपदार्थज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा तद्यथा-ज्ञशरीरद्रव्यानुयोगो भव्यशरीरद्रव्यानुयोगस्तद्व्यतिरिक्तश्च तत्र ज्ञशरीर भव्यशरीरे प्रसिद्धे, तद्व्यतिरिक्तस्त्वनेकधा-द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्ये द्रक्येषु वा अनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षद्भेदयोजना कार्या, तत्र द्रव्यस्यानुयोगो Jan Education For Pitate & Personal Use Only ~275~ अनुयोगे पर्यायाः निक्षेपाश्च १२८-९ ॥१३०॥ wjinslibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307