Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
उपोद्घातनिर्युक्तिः
॥ ११२ ॥
Jan Education
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ १२९], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
अस्य स्थानाङ्गसूत्रस्वायमर्थः कथं नु नामैते शिष्याः सूत्रार्थसग्राहकाः सम्पत्स्यन्ते इति सङ्ग्रहार्थता, कथं नु नाम गीतार्थ भूखा वस्त्राद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्तीत्युपग्रहार्थता, ममाप्येतान् वाचयतः कर्मनिर्जरा विपुला भविष्यतीति कर्मनिर्जरार्थता, तथा श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यतीति श्रुतपर्यवजातं चतुर्थं कारणं, श्रुतस्य शिष्यप्रशिष्यपरम्परागततया अव्यवच्छिचिर्मूयादिति पञ्चममव्यवच्छित्तिः कारणं, एतैः पञ्चभिरभिप्रायैः श्रुतं सूत्रतोऽर्थतश्च वाचयेदिति, एषामेव सङ्ग्रहादिभावानां मध्यात् द्वित्रादिभिर्भावैः सर्वैर्वाऽनुयोगं कुर्वतो भावैरनुयोगः, क्षायोपशमिके भावे स्थितस्य व्याख्यां कुर्वतो भावेऽनुयोगः, भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकभावस्य एकत्वाद्, | अथवा एकोऽपि क्षायोपशमिको भाव आचारादिशाखलक्षणविषयभेदादनेकधा भिद्यते तदाऽऽचारादिशास्त्रविषयभेद| भिन्नेषु बहुषु क्षायोपशमिकेषु भावेषु बुद्ध्या व्यवस्थितस्य व्याख्यां कुर्वतो भावेष्वनुयोग इत्यप्यविरुद्धमिति, अथवा | प्रतिक्षणमन्यथाऽन्यथा परिणमिते क्षायोपशमिकभावेऽपि ततः प्रतिक्षणमन्यस्मिन् अन्यस्मिन् परिणममाने क्षायोपशमिके भावेऽवस्थितस्य व्याख्यां कुर्वतो घटते मावेष्वनुयोग इति ॥ अथ तेषु द्रव्यक्षेत्रकालभावानुयोगेषु कस्य कुत्र समावेशः १, उच्यते, इइ द्रव्ये नियमाद्भाक, पर्यावरहितस्त्व द्रव्यत्वासम्भवात्, द्रव्यपर्यायी च क्षेत्रकालाविनाभाविनौ, ततो द्रव्यानुयोगे भावानुयोगस्य कालानुयोगस्व क्षेत्रानुषोमस्य भावतारो भवति, क्षेत्रे तु द्रव्यकालभावानुयोगानां भजना, | तथाहि यदि क्षेत्रं लोकरूपं विवक्ष्यते तर्हि तत्र द्रव्याणि धर्मास्तिकाबादीनि सन्ति कालच वर्चनादिलक्षणः समयाव|लिकादिरूपो वा भावास्तु गुरुब्धवोऽगुरुतमवो वा वर्णादिरूपाञ्च ततः क्षेत्रानुयोगे लोकक्षेत्र विषये विवक्षिते द्रव्यानुयोगः
For Pivate & Personal Uan Only
~279~
अनुयोगनिक्षेपाः समावेशय
॥ १३२ ॥
jainslibrary.org
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307