Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१२९], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
८
दीप अनुक्रम
मेकवचन द्विवचन बहुवचनं वा, वचनानामनुयोगो यथा इत्यंभूतान्येकवचन द्विवचनबहुवचनानि, यदिवा पोडशानां वचनानामनुयोगः, तानि च षोडश वचनान्यमूनि-"लिंगतियं वयणतियं कालतियं तह परोक्ख पञ्चक्खं । उवणयऽवणयचजकं अङ्गात्थं होइ सोलसमं ॥१॥ अस्या अक्षरगमनिका-लिङ्गत्रिक इयं खी अयं पुरुषः इदं नपुंसकमिति, वचनत्रिक एकवचन द्विवचन बहुवचनमिति, कालत्रिकमकरोत् करोति करिष्यतीति, परोक्षवचनं यथास इति,प्रत्यक्षवचनं यथा अयमिति, उपनयः-स्तुतिरपनयो-निन्दा तयोर्वचनचतुष्कं, यथा-रूपवती स्त्रीत्युपनयवचनं, कुरूपा स्त्रीत्यपनयवचनं, रूपवती खी किन्तु कुशीलेत्युपनयापनयवचनं, कुरूपा स्त्री किन्तु सुशीलेत्यपनयोपनयवचनमिति, तथा अन्यश्चेतसि निधाय विप्रतारकवुद्ध्या अन्यदिणिपुरपि सहसा यच्चेतसि तदेव वति यत् तत्वोडशमध्यात्मवचनं, वचनेनानुयोगो यथा कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकेनापि वचनेनानुयोगं करोति, वचनैरनुयोगो यथा स एव बहुभिर्वचनैरभ्यर्थितस्तं करोति, क्षायोपशमिके तु वचने स्थितस्यानुयोगो वचनेऽनुयोगः, वचनेष्वनुयोगो व्यक्तिविवक्षया बहुषु क्षायोपशमिकेषु वचनेषु स्थितस्य, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, वचनस्य क्षायोपशनिकत्वेनैकतया बहुत्वासम्भवात्, भावानुयोगो द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता उपयुक्तः, नोआगमतो भावस्यानुयोगोऽन्यतमस्यौदयिकादेाख्यानं, भावानामनुयोगो नाम बहूनामौदयिकादीनां भावानां व्याख्यानं, |मावेनानुयोगः सङ्ग्रहादीनां पञ्चानामध्यवसायानामन्यतरेणाध्यवसायेन योऽनुयोगः, सबहादयः पश्चामी-'पञ्चहिं| ठाणेहिं सुर्य वाएजा, तंजहा-संगहवयाए १ उवग्गहड्डयाए २ निजरहयाए ३ सुअपज्जवजाएणं ४ अबोछित्तीए ५]
K-4446
८
*431
~278~
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307