Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 273
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [१२७], भाष्यं H. विभा गाथा [१३७९-१३८०], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सुत्रांक H दीप अनुक्रम स्पोद्धात- विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागो न विरुद्ध इति, अथवा प्रवचनश्रुनियुकिः अन्यथा व्याख्यायते-एकाधिकानि त्रीण्येवाश्रित्य वक्तव्यानि, तद्यथा-प्रवचनमेकाथिकगोचरस्तथा सूत्रमर्थश्च, शेष तार्थकाई पूर्ववत्, आह-यद्येवं द्वारगाथायां यदुक्तं प्रवचनैकार्थिकानि इति तद् व्याहन्यते, सूत्रार्थयोरप्येकाधिकाभिधानात्, नैष । ता ॥१२९॥ दोषः, प्रवचनस्य सामान्यविशेषरूपतया सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्ते, आह-यद्येवं तर्हि १२६-७ है विभागश्चेति पृथगद्वाराभिधानमनर्थक, तदसम्यक्, विभागश्चेति किमुक्तं भवति ?-नाविशेषेण सामान्यविशेषरूपस्य प्रवचनस्य पञ्चदशैकार्थिकानीति, किं तर्हि :-विभागश्च वक्तव्या, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधान: पर्यायत्वानुपपत्तेः, नहि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथा व्यवहाराभावादिति ॥ तत्र प्रवचनसूत्रयोस्तावत् पञ्च पञ्च एकाथिकान्याह सुयधम्म तित्थ मग्गो पावयणं पवयर्ण च एगट्ठा। सुत्तं तंतं गंयो पाटो सत्थं च एगट्ठा ॥१२७॥ श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, श्रुतस्य बोधस्वभावात् श्रुतस्य धर्मो बोधो बोद्धव्या, अथवा श्रुतं च तत् धर्मश्च सुगतिधारणात् श्रुतधर्मः, यदिवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तत् धर्मः श्रुतधर्मः, उक्कं च-"बोहो सुयस्स धम्मो, सुर्य व धम्मो सजीवपज्जातो। सुगईए संजमंमि य धरणातो वा सुयं धम्मो॥१॥" (वि.१३७९) तथा तीर्यते संसारस- ॥१२९॥ मुद्रोऽनेनेति तीर्थ, तच्च सह इत्युक्तम्, इह तु तदुपयोगानन्यत्वात्प्रवचनं तीर्थमुच्यते, पाच-"तित्थंति पुषभणिय, संघो जो नाणचरणसंघातो। इह पवयणपि तित्थं, तत्तोऽणत्यंतरं जेण ॥१॥" (वि. १३८०) तथा मृज्यते-शोध्यतेऽनेनात्मा इति CCCC land For PiaNAParamal-Un Dil al ~273

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307