________________
आगम (४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [१२७], भाष्यं H. विभा गाथा [१३७९-१३८०], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
H
दीप अनुक्रम
स्पोद्धात- विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागो न विरुद्ध इति, अथवा प्रवचनश्रुनियुकिः अन्यथा व्याख्यायते-एकाधिकानि त्रीण्येवाश्रित्य वक्तव्यानि, तद्यथा-प्रवचनमेकाथिकगोचरस्तथा सूत्रमर्थश्च, शेष तार्थकाई
पूर्ववत्, आह-यद्येवं द्वारगाथायां यदुक्तं प्रवचनैकार्थिकानि इति तद् व्याहन्यते, सूत्रार्थयोरप्येकाधिकाभिधानात्, नैष । ता ॥१२९॥
दोषः, प्रवचनस्य सामान्यविशेषरूपतया सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्ते, आह-यद्येवं तर्हि १२६-७ है विभागश्चेति पृथगद्वाराभिधानमनर्थक, तदसम्यक्, विभागश्चेति किमुक्तं भवति ?-नाविशेषेण सामान्यविशेषरूपस्य
प्रवचनस्य पञ्चदशैकार्थिकानीति, किं तर्हि :-विभागश्च वक्तव्या, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधान: पर्यायत्वानुपपत्तेः, नहि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथा व्यवहाराभावादिति ॥ तत्र प्रवचनसूत्रयोस्तावत् पञ्च पञ्च एकाथिकान्याह
सुयधम्म तित्थ मग्गो पावयणं पवयर्ण च एगट्ठा। सुत्तं तंतं गंयो पाटो सत्थं च एगट्ठा ॥१२७॥ श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, श्रुतस्य बोधस्वभावात् श्रुतस्य धर्मो बोधो बोद्धव्या, अथवा श्रुतं च तत् धर्मश्च सुगतिधारणात् श्रुतधर्मः, यदिवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तत् धर्मः श्रुतधर्मः, उक्कं च-"बोहो सुयस्स धम्मो, सुर्य व धम्मो सजीवपज्जातो। सुगईए संजमंमि य धरणातो वा सुयं धम्मो॥१॥" (वि.१३७९) तथा तीर्यते संसारस- ॥१२९॥ मुद्रोऽनेनेति तीर्थ, तच्च सह इत्युक्तम्, इह तु तदुपयोगानन्यत्वात्प्रवचनं तीर्थमुच्यते, पाच-"तित्थंति पुषभणिय, संघो जो नाणचरणसंघातो। इह पवयणपि तित्थं, तत्तोऽणत्यंतरं जेण ॥१॥" (वि. १३८०) तथा मृज्यते-शोध्यतेऽनेनात्मा इति
CCCC
land
For PiaNAParamal-Un Dil
al
~273