Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 272
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१२६], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम व्याख्यानविधेरुपन्यासो निरर्थका, तदयुक्तम् , अनुगमाङ्गतया निरर्थकत्वायोगात्, अनुगमाङ्गता च व्याख्याङ्गत्वादिति, तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽभिहिता, अद्वचनत्वात् प्रवचनस्य, आह च 'सुयमिह जिणप्पवयणं तस्सुप्पत्ती पसंगतोऽभिहिया' इति ॥ सम्प्रति प्रवचनैकार्थिकानि तद्विभागं च प्रतिपादयन्नाह-(प्रन्था ५०००) एगठियाणि तिन्नि उपवयण सुसं तहेव अत्यो य । एककस्स य एत्तो नामा एगट्टिया पंच ॥ १२६ ॥ एकोऽथों येषां तान्येकार्थिकानि त्रीण्येव, कानि पुनस्तानीत्यत आह-प्रवचनम्-उक्तशब्दार्थ सूचनात्सूर्व अर्यते | इत्यर्थः-अभिधेयं, चः समुच्चये, अत कई एकैकस्य-प्रवचनस्य सूत्रस्य अर्थस्य च नामान्येकार्थिकानि पश्च, इह प्रवचन सामान्य श्रुतज्ञानं, सूत्रार्थों तु तद्विशेषौ, उक्तं च-"जमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसतो सुत्तमत्थो य ॥१॥ (वि. १३६७)" आह-सूत्रार्थयोः प्रवचनेन सहकार्थता युक्ता, तयोस्तद्विषयत्वात् , सूत्रार्थों च परस्परविभिन्नौ, तथाहि-सूत्रं व्याख्येयमर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युक्त्युपपन्ना, प्रत्येकमेकाथिकविभागसद्भावात् , घटपटशकटवद्, अन्यथा एकार्थतायां सत्यां मेदेनैकार्थिकाभिधानमयुक्तं, घटकुम्भयोरिवेति, अत्रोच्यते, इह यथा मुकुलविकसितयोः पद्मविशेषयोः सङ्कोचविकाशरूपपर्यायभेदेऽपि कमल सामान्यरूपत्वेनाभेदः तथा सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चाभेदः, तथाहि-अविवृतं मुकुलतुल्यं सूत्र, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं तूभयमपि, यथा च तेषां कमलसङ्कोचविकाशानामेकाथिकविभाग उपलभ्यते, कमलमरविन्दं पङ्कज-| मित्यादि पीकार्थिकानि तथा मुकुलं तं सङ्कुचितमित्यादीनि मुकुलकाथिकानि तथा विकचं फुई विबुद्धमित्यादीनि | land ~272~

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307