Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 271
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१२५], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: अपोद्धात प्रत सूत्रांक दीप अनुक्रम तन्नास्ति किमपि ज्ञेयं भूतम्-अतीतं भवतीति भव्यं-वर्तमानं भविष्यञ्च यन्न पश्यति केवलीति, इत्थं तावदुपोद्घात- वलय. नियुकिः नियुको प्रसूतायां प्रसङ्गतो यदुक्तम् 'तपोनियमज्ञानवृक्षमारूढः केवली'ति अयमसौ केवली निदर्शितः, एतस्मात् रूपं प्रवच दिसामायिकादिश्रुतमाचार्यपारम्पर्येणायातम्, एतस्माच जिनप्रवचनप्रसूतिरित्यादि, सर्व प्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गेलाय. ॥१२८॥ नोकं, साम्प्रतमपिच केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्याभिधानविभाग! इत्येतत्प प्रासङ्गिकशेष शेषद्वारसंग्रहं चाभिधित्सुराह जिणपवयणउत्पत्ती पवयणएगडिया विभागोय। दारविहीय नपविही वक्खाणविहीय अणुओगो॥ १२॥ PI इह जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्चेति त्रितयमपि प्रसङ्गशेष, द्वाराणि-उद्देशनिर्देशादीनि ४ तेषां विधि-प्ररूपणं द्वारविधि:, अयमुपोद्घातोऽभिधीयते, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारं, तथा व्याख्यानस्य विधिर्व्याख्यानविधिः-शिष्याचार्यपरीक्षाभिधानम् , अनुयोगः-सूत्रस्पर्शिकनियुक्तिः सूत्रानुगमश्चेति समुदायार्थः । आह-चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् , उच्यते, नयानुगमयोः सहचरभावमदर्शनार्थ, तथाहि-नयानुगमौ प्रतिसूत्रं युगपदनुगच्छतः, नयमतशून्यस्यानुगमस्याभावात् , यदि युगपन्नयानुगमी गच्छतस्तर्खेतदुपन्यासोऽपि युगपदेवास्तु, किमर्थमनुयोगद्वारचतुष्टयोपन्यासे नयानामन्ते | उपन्यासः,सच्यते, युगपद्धकुमशक्यत्वान्, माह मूलटीकाकृत-"अनुयोगद्वारचतुष्टयोपन्यासेतु नयानामन्तेऽमिषानं युमपाकुमशात्वा"दिति । अपरस्त्वाह-चतुरनुयोगद्वारात्मकं झालं, ततश्चतुरनुयोगद्वारातिरिकस an Education from For Farm ~271

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307