Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 269
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१२२-१२३], भाष्यं H, विभा गाथा [१३३२-१३३३], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत * श्रेणिः सूत्रांक - दीप अनुक्रम उपोदात- तीा अनाभोगनिवर्तितेन करणेन विश्राम्यति, ततः छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे समये निद्रामनियुक्तिःचले क्षपयति चरमसमये पञ्चविधं ज्ञानावरण चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायमिति चतुर्दश प्रकृतीयुगपत् । क्षपयित्वा अनन्तरसमये केवलज्ञानं केवलदर्शनं चोत्पादयति, आह च चूर्णिकृत्-"ज संखेजइमं लोभरस ॥१२७॥ खंडं तं असंखेजे भागे करेइ, तेवि कमेण खवेइ, तत्थ खवओ सुहुमसंपराओ, जाहे तंपि खविसं होइ|४|| । ताहे खबगनियंटो लम्भइ, इत्थंतरा वीसमइ अणाभोगनिवत्तिएणं करणोवाएणं, जहा कोइ महासमुई तरिऊण जाहे अणेण थाहो लद्धो हवइ ताहे अंतोमुहुत्तं अच्छि ऊण सेसं तरइ, एवं सो अणेगभवसंचियं कम्म खविऊण ताहे मुहुर्ततरं आसत्थो, एत्थंतरे जाव अच्छइ ताहे नियंठो लन्भइ जाव दोहिं समरहिं सेसेहिं केवलनाणं उपजिस्सइत्ति | ताहे जो एगो समओ तत्थ निई पयलं च खवेइ, जो चरमसमयो तत्थ पंचविहं नाणावरणिजं चउविहं दरिसणावरणिजं पंचविहमंतरायं एताओ चउद्दस कम्मपगडीओ जुगवं खवित्ता अणंतं केवलनाणं दसणं उप्पाडेई" इति, भाष्यकारोऽप्याह-"खीणे खवगनियंठो, वीसमए मोहसागरं तरि । अंतोमुत्तमुदहि, तरि थाहे जहा पुरिसो॥१॥ छतमत्थकालदुचरमसमए निई खवेइ पयलं च । चरमे केवल लाभो, खीणावरणंतरायस्स ॥२॥ (वि. १३३२-३)" इह परमे |समये क्षीणावरणान्तरायस्य-क्षीणज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकस्यानन्तरसमये केवललाभ इति प्रति- 2॥१२७॥ तापत्तव्यम् , अन्ये त्वेवमभिदधति+द्विचरमे समये क्षीणमोहो निद्रां प्रचलां च अपयति, नाम्नश्चमाः प्रकृतीस्तद्यथा देवगतिदेवानुपूव्यों वैक्रियद्विकं प्रथमवर्जानि पञ्च संहननानि उदितवोनि पञ्च संस्थानानि आहारकनाम तीर्थकर CREAKRA E CAKACC an Education in ons wwwjainitiorary.org ~269~

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307