Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 267
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [१२२-१२३], भाष्यं H, वि०भा०गाथा [१३१८-१३२१], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक + दीप अनुक्रम चपोदात-पायापरिज्ञानात इह निमर्दनीकृतमदनकोद्रवकल्पा अपगतमिथ्यात्वभावा मिथ्यात्वपुद्गला एवं यत् सम्यग्दर्शनं तदेव दक्षपकरेनियुक्तिक्षीणं, यत्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणम्, अपि च-तदतीव श्लक्ष्णशुद्धावपटलवि- णिः १६ गमेन मनुष्यस्य दृष्टिरिव शुद्धजलानुगतं शुद्धं वस्त्रमिव वा जलक्षये विशुद्धतरस्वरूपं भवति, आह च-"खीणमि | प्रकृतयः ॥१२६॥ दसणतिए कि होइ ततो तिदसणातीतो। भण्णइ सम्मद्दिट्ठी सम्मत्तखए कुतो सम्म ॥१॥ निवलियमयणकोदव-| १२१-३ रूवं मिच्छत्तमेव सम्मत् । खीणं न उ बो भावो सद्दहणालक्खणो तस्स ॥२॥ सो तस्स विसुद्धयरो जायइ सम्मतपुमालक्खयए । दिविष साहसुद्धग्भपडलविगमे मणूसस्स ॥३॥जह सुद्धजलाणुगयं वत्थं सुद्ध जलक्खए सुतरं । सम्मतसुद्धपोग्गलपरिक्खए दंसणं एवं ॥४॥" (वि. १३१८-२१) यदि पुनरबद्धायुःक्षपकश्रेणिमारभते ततः सक्षके वीणे नियमादनुपरतपरिणाम एव चारित्रमोहक्षपणाय यत्नमारभते, यदाह-"इयरो अणुवरतो चिय, सयलं सेटिं समायेइ ।" वक्षपणक्रमश्चार्य-सम्यक्त्वस्य थपितशेषेऽवतिष्ठमान एवाप्रत्याख्यानप्रत्याख्यानाचरणकपायाष्टकं समकमेष क्षपयि तुमारभसे, पतेषु चावपितेष्वन्याः षोडश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथावयम् गइआणुपुरि दो दो जाती मामं च जाव चरिंदी। आयावं उज्जोयं, थावरनामं च सुहुमं च ॥ १२२॥ साहारमण्पजसं निरानिरंच पयलपयलं च । धीणं खवेइ ताहे अवसेसं जंच अट्ठण्डं ॥ १२ ॥ १२६॥ गतिश्च आनुपूर्वीच गत्यानुपूज्यौं दे दे, तद्यथा-नरकगतिनाम नरकानुपूर्वीनाम तिर्यग्गतिनाम तिर्यगानुपूर्वीमाम, तथा खातिनाम एकेन्द्रिवादिजाविनाम यावचतुरिन्द्रियार, किमुकं भवति ।-एकेन्द्रियजाविनाम द्वीन्द्रियजा + land ~267~

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307