Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 265
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तिः ॥ १२५ ॥ Jan Education h “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १ अध्ययनं [-], निर्युक्तिः [११९ - १२१] भाष्यं [-] वि० भा० गाथा [ १३०८, १३११], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः निवाणं न लभइ उकोसतो व संसारं । पोग्गलपरियहद्धं, देसूणं कोइ हिँडेजा ॥ १ ॥” (वि. १३०८) यत एवं तीर्थकरोपदेशोऽत औपदेशिकं गाथाद्वयमाह जह उवसंतकसातो लहइ अनंतं पुणोऽवि पडिवायं । न तु मे वीससियहं धेदेऽवि कसायसेसम्म ॥ ११९ ॥ अणथोवं वणधोवं अग्गीथोवं कसायथोवं च । न हु भे बीससियां धेवंपि हु तं बहुं होइ ॥ १२० ॥ यद्युपशान्त कषायोऽप्यनन्तं भूयोऽपि प्रतिपातं लभते ततः स्तोकेऽपि कपायशेषे 'न हु' नैव 'मे' भवद्भिर्विश्वसितव्यम्, अमुमेवार्थ सदृष्टान्तं भावयति- 'अणथोव' मित्यादि, ऋणस्य स्तोकं ऋणस्तोकं व्रणस्तोकमग्निस्तोकं कषायस्तोकं च दृष्ट्वा 'न हु' नैव भवद्भिर्विश्वसितव्यं यतः स्तोकमपि तत्-ऋणादि बहु-प्रभूतं भवति, तथा चानेकदोषसम्भवः, तथाहि ऋणं प्रवर्द्धमानं गच्छता कालेनातिप्रभूतं सद्दासत्वमुपनयति, यथा वणिग्दुहितुः साधुभगिन्याः, प्रणश्च विस न् अतिप्रभूतो भूत्वा स्तोककालेन मरणं, वह्निर्वाता दिसामग्रीवशादतिप्र सरमधिरोहन सर्वस्यापि ग्रामनगरादेर्दाहं, कषायाः पुनः प्रवर्द्धमाना भवमनन्तमिति, उक्तं च--"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो । सबस्स दाहमग्गी देति कसाया भवमणतं ॥ १ ॥” (वि. ११११) उक्तमौपशमिकं चारित्रमिदानीं क्षायिकमाह, अथवा सूक्ष्मसम्पराय यथाख्यातचारित्रे उपशमश्रेण्यङ्गीकरणेनोके, सम्प्रति क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयति--- अण-मिच्छ - मीस - सम्मं, अट्ठ नपुंसित्थिषेय-छकं च । पुमवेयं च खवेह कोहाईए य संजलणे ॥ १२१ ॥ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकाचोपरि वर्तमान उत्तम संहननशुद्ध ध्यानापितमना अविरत For Pitate & Personal Use Only ~ 265~ अल्पार्णा ४ दावविश्वा• सः ११८ २० ॥ १२५ ॥ wanaliorary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307