Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [११७], भाष्य , विभा गाथा [१२९७,१२९८], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
सपोद्वात- यत्वाभिधानात्, अथ च तत् सकलचतुर्तानिनो गौतमादेरिव नमत्यादिज्ञानविधातकृत् भवति, तदनुभवस्य मन्दानुभा- योपशनियुक्तिः वत्वात् , तधदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति ततः प्रदेशतोऽनुभूयमान-ममन्दान.
मनन्तानुवन्ध्यादि सुतरांन प्रभविष्यति, तदुदयस्यातीव मन्दानुभावत्वाद्, आह च भाष्यकृत्-"किह दंसणाइघातो न ॥१२४॥ होइ संजोयणाइवेदयतो । मंदाणुभावयाए जहाणुभावंमिवि कहंचि॥॥ निचोदिण्णंपि जहा, सगलचउपणाणिणो तदा-18 वरणं न विधाइ मंदयाए पएसकम्मं तहानेयं ॥२॥" (वि.१२९७-८) इह सवेयानि लोभखण्डानि उपशमयन् वादरसम्पराय
म. ११७
। उच्यते, चरमस्य तु सोयखण्डस्यासक्येयानि खण्डानि, प्रतिसमयमेकैकखण्डमुपशमन् सूक्ष्मसम्परायः ॥ तथा चाहलोभाणू वेयंतो जो खलु उक्सामओ व खवओ वा। सो सहुमसंपराओ अहखाया ऊणो किंचि ॥११७ ॥
लोभस्य-सङ्ग्वलनलोभस्य अणून-सोयतमस्य खण्डस्यासङ्ख्येयानि खण्डानि वेदयमानः-अनुभवन् उपशमका क्षपको वा भवति, सोऽन्तर्मुहूर्त कालं यावत्सूक्ष्मसम्परायो भण्यते, अयं च ययाख्यातात्किञ्चिदूनः, किमुक्तं भवति ?सूक्ष्मसम्परायावस्थामन्तर्मुहर्त्तमात्रकालमानामनुभूय उपशमकनिम्रन्थो यथाख्यातचारित्री भविष्यतीति, इह यदि नद्धायुरुपशमश्रेणिप्रतिपन्नः श्रेणिमध्यगतगुणस्थानानुवर्ची उपशान्तमोहो वा भूत्वा कालं करोति तदा नियमेनानुत्तरसुरेवृत्पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनात्, अथाबद्धायुस्ता प्रतिपन्नः12
॥१२४॥ कावन्तिमुहुचेमुपशाम्तमोहो भूत्वा नियमतः पुनरप्युदितकषायः कारस्न्येन श्रेणिप्रतिलोममावर्चते, रकं प-"बद्धा-19
र पहिवको सेविगतो वा पसंतमोहो वा । जइ कुणइ कोई काठं वचा तोऽणुचरसुरेसुं ॥१॥ अनिवडाक हो
JanEduration nor
Paintionary.org
~263
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307