Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं न, नियुक्ति: [११६], भाष्य , विभा गाथा [१२८५-१२८६], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
सपोद्वात.
प्रत सूत्रांक
नियुक्तिः
*
॥१२३॥
=
दीप अनुक्रम
RANDED
1,24
दण्डकधातुः, अणन्तीव-अविकलहेतुत्वेनासातवेधं नरकाघायुष्कं च शब्दयन्त्याकारयन्तीत्यणा:-आद्याः क्रोधादयश्च-151 उपशमश्रेत्वारः कषायाः, अथवा 'पदैकदेशे पदसमुदायोपचाराद् अण' इत्यनन्तानुवन्धिन इति द्रष्टव्यं, तत्रासौ प्रतिपत्ता |णिः ११६ प्रशस्तेष्वध्यवसायेषु वर्तमानः प्रथम युगपदन्तर्महूर्त्तमात्रेण कालेनानन्तानुवन्धिनः क्रोधादीनुपशमयति, ततो दर्शन दर्शस्त-दर्शनं, तच्च त्रिविधं, तद्यथा-मिथ्यादर्शनं सम्यग्मिथ्यादर्शनं सम्यग्दर्शनश्च, एतानि त्रीण्यपि युगपदन्तर्मुहूर्तमात्रेणोपशमयति, एवं सर्वत्र युगपदुपशमकालोऽन्तर्मुहूर्सप्रमाण एव द्रष्टव्यः, यदि पुरुषः प्रारम्भकः ततो 'नपुंस'त्ति अनुदीर्णमपि नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदं, तदनन्तरं हास्यरत्यरतिशोकमयजुगुप्सालक्षणं हास्यषद्धं, ततः पुरुषवेदम्, अथ स्त्रीप्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति, पश्चात् पुरुषवेदं तदनन्तरं हास्यादिपर्ट्स अथ ||3 नपुंसकः प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथम स्त्रीवेदमुपशमयति ततः पुरुषं वेदं तदनन्तरं स्त्रीवेदम्, ततः हास्यादिषटू | ततो नपुंसकवेदमिति, 'दो दोएगंतरिए'इत्यादि, इत जी द्वौ द्वौ-क्रोधाद्यौ एकान्तरिती-संज्वलनक्रोधान्तरितौ सदृशी-1 क्रोधादितया परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधी क्रोधत्वेन सदृशौ युगपदन्तर्मुहूर्त्तमात्रेणोपशमयति, ततः सञ्चलनक्रोधमेकाकिनमेवान्तर्मुहर्तमात्रेणोपशमयति, ततोऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः सज्वलनमानमेकाकिनमेव, ततोऽप्रत्याख्यानप्रत्याख्यानावर- ।॥१२३॥ णमाये युगपत् ततः समवलमायामेकाकिनी, ततोऽप्रत्याख्यानप्रत्याख्यानावरणलोभौ ततः सञ्चालनलोभ, तं चोपशमयन् विधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं सोयानि खण्डानि करोति, तान्यपि पृथक्पृथक्का
CROMAX-*
=
landini
~2614
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307