Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [११४,११५], भाष्यं H, विभागाथा [१२७८], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
रायः
सूत्रांक
=
%
दीप अनुक्रम
उपोद्घात- यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरनपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव सूक्ष्मसंपनियुक्तिः यथाकल्पमात्मीययोगं विदधातीति, रकं च-"तइयाए पोरिसीए भिक्खाकालो विहारकालो उ । सेसासु उ उस्सग्गो 81
तपाय अप्पा य निद्देति ॥१॥ जंघावलंमि खीणे अविहरमाणोउन बीअमावजे । तत्थेव अहाकप्पं कुणइय जोगं महाभागो ॥१२२॥
॥२॥" (पं. १५२१-२) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्प प्रतिपत्स्यन्ते ते यावत्कधिकाः, उक्कं च-"इचरिय थेरकप्पे, जिणकप्पे आवकहियति।" (पं.१५२३) अत्र स्थविरकल्पमुपलक्षणं स्वकल्पे चेति द्रष्टव्यं, तत्रेत्वराणां कल्पप्रभावादेव देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिनः आतङ्का अतीवाविषह्याश्चातीव वेदना न प्रादुष्पन्ति, यावत्कथिकानां पुनः सम्भवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च-"इत्तरियाणुवसम्गा आयंका वेयणा य न हवंति। आवकहियाणभइया" इति ॥ (पं. १५२६) 'सुहुमं तह संपरायं चेति तथे त्यानन्तर्ये गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, सूक्ष्ममित्यनु स्वारोऽप्यलाक्षणिका, सूक्ष्मसम्परायं चतुर्थ चारित्रं, तत्र संपर्येति संसारमनेनेति सम्पराय:-कषायोदयः सूक्ष्मो-लोभाशा-14 विशेष: सम्परायो यत्र तत् सूक्ष्मसम्पराय, तच्च द्विषा-विशुध्यमानकं सङ्क्तिश्यमानकं च, तत्र विशुख्खमानकंक्षपकश्रेणिमु-I॥१२॥ पशमश्रेणिं वा समारोहता, सविश्वमानकं तूपशमश्रेणितः प्रच्यवमानस्थ, उकंच-"सेटिं विलमातो तं विसुज्झमाणं ततो भयंतस्स।वह संकिलिस्समाणं परिणामवसेण विशेवं ॥१॥" (वि.१२७८) तचो अ अहक्खाय'मित्यादि, ततश्च-सूक्ष्म
8
=
an Education
For PiaNAParamal-Un Dil
~259~
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307