Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [११४,११५], भाष्यं , विभा गाथा 1, मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
उपोडातनियुक्तिः
दीप अनुक्रम
ACCACANCE
कम्माण गई तहावि विरिय फलं देह ॥२॥" (पंच. १५०३-४) ध्यानद्वारे धर्मध्यानेन प्रवर्द्धमानेन परिहारिक कल्प परिहारविप्रतिपद्यते, पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति, केवलं प्रायेण निरनुबन्धः, आह च-"झाणमिवि नियमेण पडिवजह शुद्धिक सो पवहमाणेणं । इयरेसुऽवि झाणेसुं पुषपवन्नो न पडिसिद्धो ॥१॥ एवं च कुसलजोगे उद्दामे तिबकम्मपरिणामो। रोद्देसुऽवि भावो, इमस्स पायं निरणुबन्धो ॥२॥" (पंच. १५०५-६) गणनाद्वारे जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसया, पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः, पुरुषगणनया जघन्यतःप्रतिपद्यमानाः सप्तविंशतिरुत्क-II पतः सहस्त्रं, पूर्वप्रतिपक्षका पुनजेधन्यतः शतशः उत्कर्षतः सहस्रशा, आह च-"गणतो तिमेव गणा जहन्न पडिवत्ति सयस उकोसा । उक्कोस जहन्नेणं सयसोचिय पुवपडिवन्ना ॥१॥ सत्तावीस जहन्ना, सहस्समुक्कोसतो य पडिवत्ती। सयसो
सहस्ससो वा, पडिवन्न जहन्न उकोसा ॥२॥” (पंच. १५३४-५) अन्यच्च-यदा पूर्वप्रतिपन्नकल्पमध्यादेको निर्गच्छति 5 अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्ती कदाचिदेकोऽपि भवति पृथक्त्वं वा, पूर्वप्रतिपन्नोऽप्येवं भजनया कदाचिदेकर
प्राप्यते पृथक्त्वं वा, उकंच-"पडिवजमाण भयणाएँ होज एकोऽवि ऊणपक्खेवे । पुवपडिवनयावि य, भइया एक्को जापुहत्तं वा ॥१॥"(पंच. १५३६) अभिग्रहद्वारे अभिग्रहाश्चतुर्विधाः, तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च, एते चान्यत्र चर्चिता इति न भूयश्चय॑न्ते, तत्र परिहारविशुद्धिकस्यैतेऽभिग्रहा न भवन्ति, यस्मादेतस्य
[॥१२॥ कल्प एव यथोदितरूपोऽभिग्रहो वर्तते, उप-"दवाईय अभिग्गह, विचित्तरूवा न होति पुण केई। एयरस जाव कप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयंमि गोयराई नियया नियमेण निरववादा यातप्पालणं चिय परं एयस्स विस
4CCCCC
~257
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307