Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम (४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [११४,११५], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
स
दीप अनुक्रम
तपरिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवाद्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपनश्चिन्त्यमानः सवेदो वा भवेदवेदो वा, तत्र | सवेदः श्रेणिप्रतिपत्त्यभावे, उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेद इति, उक्तंच-"वेदो पवित्तिकाले इत्थी-100 वजो य होइ एगयरो।पुवपडिवनगो पुण, होज सवेदो अवेदो वा॥१॥ (पंचव. १४९७)” कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकप्पंमि य नियमा'इति वचनात् , तत्र 'आचेलकु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ टा वय ६ जेठ ७ पडिक्कमणे ८ मासं ९ पजोसवणकप्पे १० ॥१॥ (पंच. १५००) इत्येवंरूपेषु दशसु स्थानेषु ये स्थिताः साधवस्तेषां कल्पः स्थितकल्पः, ये पुन:-"सेजायरपिंडमी चाउजामे य पुरिसजेढे य । किइकम्मस्स य करणे चत्वारि अवट्ठिया कप्पा ॥१॥" । इत्येवंरूपेषु चतुर्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोस्थितकल्पः उक्तं च-"ठिय अद्वितो य कप्पो, आचेलकाइएसु ठाणेसु । सबेसु ठिया पढमो चाठिय छसु अट्ठिया बीओ| ॥१॥" (पंच. १४९९) लिङ्गद्वारे नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगाद, लेश्याद्वारे तेजःप्रभृतिकासु उत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिक कल्पं प्रतिपद्यन्ते, पूर्वप्रतिपन्नः पुनः कथञ्चित्सर्वास्वपि लेश्यासु भवति, तत्रापीतरासु अविशुद्धासु लेश्यासु नात्यन्तं सड़क्लिष्टासु वर्तते, तथाभूतासु च तासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्चते, अथ प्रथमत एव कस्मात्मवर्चते ?, उच्यते-कर्मवशात् , उक्कं च-"लेसासु विसुद्धासु य पडिवजह तीसुन उण सेसासु । पुषपडिवनतो पुण होजा वासुवि कहंचि ॥१॥नचंतसंकिलिट्ठासु थोवकालं च हंदि इयरासु । चिचा
%A4%2
बास.२१
In Education
For PiaNAParamal-Un Dil
~256~
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307