Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युक्तिः
॥ १२० ॥
Jan Education I
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
"तुला जहन्नठाणा संजमठाणाण पढमवीयाणं । तत्तो असंखलोगे गंतुं परिहारियद्वाणा ॥ १ ॥ तेवि असंखा लोगा, अविरुद्धा चैव पढमबीयाणं । उवरिंपि ततोऽसंखा संजमठाणा उ दोन्हंपि ॥ २ ॥” (पंच. १५३०-१) तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः स्वकीयेष्वेव संयमस्थानेषु वर्त्तमानस्य भवति, न शेषेषु यदा त्वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेपेष्वपि संयमस्थानेषु भवेत्, परिहारविशुद्धिहेतुकल्पसमाप्यनन्तरमन्येष्वपि चारित्रेषु सम्भवात् तेष्वपि च वर्त्तमान| स्यातीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वाविरोधात् उक्तं च "सहाणे पडिवत्ती अन्नेमुवि होज पुवपडिवन्नो । तेसुवि नहंतो सो, तीयनयं पप्प वितीए के ॥ १ ॥” (पंच. १५३२) तीर्थद्वारे परिहारविशुद्धिको नियमात्तीर्थे प्रवर्त्तमान एव सति भवति, न तूच्छेदे नानुपपत्त्यां वा तदभावे जातिस्मरणादिना, उक्तं च- "तित्यत्ति नियमतो चिय होइ स तित्थंमि न उण तदभावे । विगएणुप्पन्ने वा जाइस्सरणाइएहिं तु ॥ १ ॥" (पंच. १४९१ ) पर्यायद्वारे पर्यायो द्विधा - गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा- जघन्य उत्कृष्टश्च तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्व कोटीप्रमाणौ, उकं च "एयस्स एस नेओ गिहिपरियातो जहन्न गुणतीसो । जतिपरियानो वीसा दोसुवि उक्कोस देसूणा ॥ १ ॥” (पंच. १४९४ ) आगमद्वारं अपूर्व मागमं स नाधीते, यस्माचं कल्पमधिकृत्योचित योगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमिचं नित्यमेवैकाग्रमनाः सम्यक् प्रायोऽनुस्मरति, आद च - "अप्पुषं नाहिज्जइ, आगममेसो पहुच तं ४ ॥ १२० ॥ कप्पं । जमुचियप गहितजोगाराहण तो चैव कयकिच्चो ॥ १॥ पुवाहीयं तु तयं पायं अणुसरह निचमेवेसो । एगग्गमणो सर्व विस्सोयसिगाइखयहेऊ ॥ २ ॥” (पंच. १४९५-६) वेदद्वारे प्रवृत्तिकाले वेदः पुरुषवे दो वा भवेत् नपुंसकवेदो वा, न खीवेदः, स्त्रियां
For Pitate & Personal Use Only
~ 255 ~
परिहारविशुद्धिः
jainslibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307