Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक [-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र- १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ११४, ११५], भाष्यं [-] वि० भा० गाथा [ १२६९], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
॥ ११९ ॥
उपोद्घात- घातिनः पुनर्ब्रतोच्चारणं, उक्तं च- "सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे निर्युक्तिः १ ॥ १ ॥ (वि. १२६९) 'उभयं चे 'ति सातिचारं निरतिचारं च स्थितकल्पे-प्रथमपश्चिमतीर्थकरतीर्थे, तथा परिहरणं परिहारः| तपोविशेषस्तेन विशुद्धिर्यस्मिन् चारित्रं तत्परिहारविशुद्धिः, तच्च द्विधा - निर्विशमानकं निर्विष्टकायकं च तत्र निर्विशमानका - विवक्षितचारित्रसेवका निर्विष्टकायिका - आसेवितविवक्षितचारित्रकायाः, तद्व्यतिरेकाञ्चारित्र मेवमुच्यते, इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते, निर्विशमानकानां चायं परिहार:- "परिहारियाण उ तवो जहन्न मज्झो | तहेव उक्कोसो। सीउण्हवासकाले भणितो धीरेहिं पत्तेयं ॥१॥ तत्थ जहन्नो गिम्हे चत्थ छट्टं तु होइ मज्झिमओ । अट्ठममिह | उक्कोसो एतो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई, छठ्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई बारसपज्जंतगो | नेओ ॥ ३ ॥ पारणगे आयामं, पंचसु गहु दोसऽभिग्गहो भिक्खे। कप्पडियाइ पइदिण करेंति एमेव आयामं ॥ ४ ॥ एवं छम्मा| सतवं चरिजं परिहारगा अणुचरंति । अणुचरगे परिहारियपयट्ठिए जाव छम्मासा ॥ ५॥ कप्पट्ठितोवि एवं छम्मास तवं करे इ सेसा उ। अणुपरिहारगभावं वयंति कप्पठियत्तं वा ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वन्नितो कप्यो । संखेवतो विसेसो विसेससुसाउ नायवो ॥७॥ कप्पसमतीऍ तयं जिणकष्पं वा उर्वेति गच्छं वा । पडिवजमाणगा पुण, जिणस्सगासे पवजंति ॥ ८ ॥ विरथ| यरसमीवासेवगस्स पासे व नो उ अन्नरस । एएसिं जं चरणं परिहारविसुद्धियं तं तु ॥ ९ ॥” (पंचव०) अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति १, उच्यते, इह क्षेत्रादिनिरूपणार्थं विंशतिर्द्वाराणि तद्यथा क्षेत्रद्वारं १ कालद्वारं २
Jain Education International
For Pitate & Personal Use Only
253~
सामायि कादीति
॥ ११९ ॥
www.jaintlibrary.org
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307