Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 251
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [११४,११५], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ' ॥११॥ व दीप अनुक्रम उपोदात- 11 द्वादशविधे-द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये-क्रोधादिरूपे 'क्षपिते' विध्यातानितुल्यता नीते 'उपश-18 अतिचारनियुक्तिः||मिते' भारछनाग्निकल्पता प्रापिते वाशब्दात् वायोपशमिके च-अर्द्धविध्यातज्वलनसमतामुपनीते योगैः-मनोवाकायल-14ःचारि क्षणैः प्रशस्तैहेतभूतैः, किं -उभ्यते चारित्रलाभा, तत्र क्षयत उपशमतः क्षयोपशमतश्चाद्यानि त्रीणि लभ्यम्ते, सूक्ष्मस- टा म्पराययथाख्यातचारित्रे पुनः क्षयत उपशमतो वा, न तु क्षयोपशमतः, उक्कं च-"खयतो वा समतो वा, खतोवसमतो18| ११२-१५ व तिणि उन्भन्ति । सुहुमाइक्खायाई खयतो समतो व नन्नत्तो॥१॥” (वि.१२५७) 'तस्य चारित्रस्य सामान्वरूपस्य, न तु द्वादशविधकपायक्षयादिजन्यस्यैव, विशेषा-भेदा इमे-वक्ष्यमाणाः पञ्च ॥ तानेवाह- सामाइय स्थ पदम, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धी, सुहुमं तह संपरायं च ॥ ११४ ॥ तत्तोय अहक्खायं, खायं सर्वमि जीवलोयम्मि । जं चरिऊण सुविहिया, वचंतऽयरामरं ठाणं ॥ १५॥ समोरागद्वेपरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् , समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एवं सामायिकं, विनयादेराकृतिगणतया 'विनयादिभ्य' इति स्वार्थे इकण, तच्च सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिक तथापि छेदादिविशेषविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथम || पुनरविशेषणात् सामान्यशब्द एवावतिष्ठति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्रत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितमहाबतख शैक्षकस्य विज्ञेयं, यावत्कविकं प्रवज्यापतिपचिकालादारभ्यामाणोपरमात्, तच्च महा % A In Education to For PiaNAParamal-Un Dil ... चारित्रस्य भेदानां वर्णनं ~2514


Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307