Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
[-]
“आवश्यक”- मूलसूत्र -१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ११२, ११३], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
लेडल
न्ध्यप्रत्याख्यानकषायप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा सम्-ईषत्परीषदादिसम्पाते चारित्रिणमपि ज्वलयन्तीति सचलनाः क्रोधादयस्तेषामुदये न लभते चरणं चारित्रं, किं सर्वमेव १, नेत्याह- 'यथाख्यातं' यथैव तीर्थ| करगणधरैराख्यातमकषायं भवति चारित्रमिति तथैव यत् तद् यथाख्यातम्, अकषायमित्यर्थः, सकषायं तु लभते एव ॥ न च यथाख्यातचारित्रमात्रोपघातिन एव सञ्ज्वलनाः, किन्तु शेषचारित्रदेशोपघातिनोऽपि तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात्, तथा चाह
सवेवि य अइयारा संजलणाणं तु उदयभ होंति । मूलच्छेजं पुण होइ बारसहं कसायाणं ॥ ११२ ॥ सर्वेऽपि आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्या अपिशब्दात् कियन्तोऽपि अतिचरणान्यविचाराः - वारित्रस्खलन| विशेषाः सम्ज्वलनानामेवोदयतो भवन्ति, तुशब्द एवकारार्थः, द्वादशानां पुनः कषायाणामुदयतो मूलच्छेद्यं भवति, | मूलेन-अष्टमस्थानवर्त्तिना प्रायश्चित्तेन छिद्यते- अपनीयते यत् दोषजातं तत् मूलच्छेद्यम्, अशेषचारित्रोच्छेदकारीति भावः, पुनः शब्दः प्रक्रान्तार्थविशेषक एव भवति द्वादशानामनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणलक्षणानां कषायाणामुदये, अथवा मूलच्छेद्यं दोषजातं यथासम्भवतो योज्यते, तद्यथा - प्रत्याख्यानावरण कषायचतुष्टयोदये सर्वविरति | रूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं दोषजातं भवति, अप्रत्याख्यानकपायचतुष्टयोदये देशविरतिचारित्रस्य, अनन्तानुबन्धिकपायचतुष्टयोदये तु सम्यक्त्वस्येति । यतश्चैवमतः
चारसविहे कसाए, खइए उबसामिए व जोगेहिं । लन्मह परिचलंभो, तस्स विसेसा इमे पंच ॥ ११३ ॥
For Pivate & Personal Use Only
Jan Education International
~ 250 ~
www.jainslibrary.org
Loading... Page Navigation 1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307