Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 249
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [१११], भाष्यं H. विभागाथा [१२३५], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक 4 दीप अनुक्रम सपोद्धात-181रणाः प्रत्याख्यानावरणा इति नामधेय येषां ते प्रत्याख्यानावरणनामधेयाः तेषा, नम्बप्रत्याख्याननामधेयानामुदये प्रत्या-16देशमयनयुक्तदाख्यानं नास्तीत्युक्तं, नत्रा प्रतिषिद्धत्वात्, इहापि चावरणशब्देन प्रत्याख्यानप्रतिषेध एवाभिधीयते, ततः क एषां प्रतिवि-दायाख्यात॥११७॥ दोषः, उच्यते, तत्र नञ् सर्वनिषेधवचनः, इह पुनरामर्यादायामीपदथें वेति, ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणा- चारित्रावा |स्ततः सर्वविरतिनिषेध एवायमावरणशब्दो वर्तते, न देशविरतिनिषेधे इति महान् विशेषः, आह च-"सर्व पञ्चक्खाणं,18/१०९-१११ | वरेंति ते जं न देसमेएणं । पचक्खाणावरणा आमज्जादीसदत्थेसु ॥१॥" (वि.१२३५) देशश्च एकदेशश्च देशैकदेशी, तत्र देश:-स्थूरप्राणातिपातादिः एकदेशस्तु-तस्यैव दृश्यवनस्पतिकायाचतिपातः तयोर्देशैकदेशयोविरतिः-निवृत्तिस्तां, लभंते इति वाक्यशेषः, अत्रापि वाक्यशेषः 'चरित्तभं नउ लहंती'त्यत्र तुशब्दोपदानाल्लभ्यते, यत आह-'चरित्ते'त्यादि, 'घर 8 गतिभक्षणयोः' चरन्ति-गच्छन्त्यनिन्दितमनेनेति चरित्रं, 'खनसहलूधूवते रिति इत्रप्रत्ययः, चरित्रमेव चारित्रं, किमुकंद |भवति :-अन्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरण-सर्वसावधयोगनिवृत्तिरूपं चारित्रमिति तस्य लाभश्चारित्रला-10 भस्तं न तु लभन्ते, तुशब्दात् देशैकदेशविरतिं तु लभन्ते एवेति ॥ अमुमेवार्थ सङ्गृह्य विभणिषुस्तथा चतुर्थकपायाणां | यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह- . मूलगुणाणं लंभ, न लहड मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥ ११ ॥ इह सम्यक्त्वं महाव्रताम्यणुव्रतानि च मूलभूता गुणाः मूलगुणाः, उत्तरगुणाधारा इत्यर्थः, तेषां मूलगुणानां लाभ न लभते-न पामोति, कदेत्याह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनाम्-अनन्तानुव lan Educat i on ~249~

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307