Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं १, नियुक्ति: [१०८], भाष्यं , वि०भा०गाथा [१२२६,१२२७], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
I
प्रत सूत्रांक
-
25-SEKA
4
उपोद्धात-
1यिकादिलाभो न भवति सञ्जातो वाऽपैति तानिह आवरणरूपान् कषायान् प्रतिपादयशाह, यदिवा यदुकं 'कैवल्यज्ञा-15 नियुक्तिः४ानलाभो नान्यत्र कषायक्षयादिति, ते कषायाः के। किंसाका वा! को वा कस्य सम्यक्त्वादिसामायिकस्यावरण सया
को वा खलु कस्योपशमादिक्रम इत्यमुमर्थमभिधित्सुराह॥११॥
वारका पढमिलुआण उदए नियमा संजोयणाकसायाणं । सम्मईसणलंभं भवसिद्धीयाविन लहंति ॥ १०८॥
प्रथमा एव प्रधमेल्लुकाः, देशीवचनमेतत् , यथा 'पढमेला एस्थ घरे' त्यादि, तेषां प्रथमेलुकानाम्-अनन्तानुवन्धिनां HIोधादीनां, तेषां प्राथम्यं सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वा, उदयः-उदयावलिकाप्रविष्टानां तत्पुद
गलानामद्धतसामर्थ्यता तस्मिन्नुदये, नियमेन अस्थ पदस्थ व्यवहितपदेन सह सम्बन्धः तं च दर्शयिष्यामः, सम्पति । हा पुनः प्रथमेलका एवं विशेष्यन्ते, किंविशिष्टानां प्रथमेलुकानाम् कर्मणा तत्फलभूतेन वा संसारेण सह संयोजयन्ति
जीवमिति संयोजनाः, उक्तंच-"खवणं पडुच्च पढमा पढमगुणविघाइणोत्ति से (वा) जम्हा। संजोयणा कसाया भवादिसंजोयणातो य॥१॥" (वि.१२२६) ते च कषायाश्च संयोजनाकषायाः, 'कषाया' इति कपन्ति-परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कप:-संसारः कर्म वा ततः कप:-कर्म भवोवा तस्य आयो-लाभो येभ्यस्ते कषायाः, अथवा कर्ष-संसारमाययन्ति-गमयनीति कपायाः, आह च-कर्म कसो भवो वा कसमातो सिं जतो कसावा तो।कसमाययंति व अतो गमयंति कसं कसा-13
यति "(वि.१२२७) तेषां प्रथमेल्लुकानां संयोजनकपायाणामुदये किम् !-नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग-18 दादर्शनं सस्य लाभा-प्राप्तिः सम्बग्दर्शनलामः तं, मवे सिद्धिर्येषां ते मवसिद्धिकाः, सर्वेषामेव भवे सति सिद्धिर्भवति ततः किं
दीप
अनुक्रम
and
I
For
Farm
... कस्य कषायस्य उदये कस्य अलाभ: वर्तते?
~247
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307